Book Title: Dashvaikalikam Author(s): Samaysundar Upadhyay Publisher: Mumbai Khambhat Shree Sangh View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्य० १. दश दीपि. आयावयाहीति-'आयावयाही' त्वं संयमगृहान्मनसोऽनिर्गमनार्थमातापय ? आतापनां कुरु ? उपलक्षणत्वाद्यथानुरूपमू Ke नोदरिकादितपोऽपि कुरु ? तथा त्यन सौकुमार्य सुकुमारत्वं परित्यज ? यतः सुकुमारत्वात्कामेच्छा प्रवर्तते, योषितां च प्रार्थनीयो भवति, एवमुभयासेवनेन कामान् काम उल्लङ्मय ? यतस्तैःकामैः कान्तैर्दुःखं कान्तमेव भवति,अत्र वणिज उदाहरणं ज्ञेयं वृत्तितः, अथान्तरकामक्रमणविधिमाह-छिन्धि देवं ? व्यपनय रागं ? सम्यग्ज्ञानबलेन विपाकालोचनादिना, एवं कृते फलमाह-एवमनेन प्रकारेण प्रवर्तमानः सन् सुखी भविष्यसि क्व ? संपराये संसारे यावन्मोक्षं न प्राप्स्यसि तावत्सुखी | आयावयाही चय सोगमलं कामे कमाही कमिय खुदुक्खं । छिंदाहि दोसं विणएज रागं एवं सुही। होहिसि संपराए ५. पक्खंदे जलियं जोइं धूमकेउंदुरासयं । नेच्छंति वंतयं भोत्तुं कुले जाया अगंधणे ६. भविष्यसि ५. संयमगृहान्मनस एवानिर्गमार्थमिदं चिन्तयेत्-पक्खंद इति-प्रस्कन्दन्ति आश्रयन्ति, के ? ज्योतिषमग्निं, किंविशिष्टं ज्योतिष ? ज्वलितं ज्वालामालाकुलं, न तु मुर्मुरादिरूपं, पुनः किंविशिष्टं ज्योतिष ? धूमकेतुं, धूमचिह्न धूमध्वजम्, न उल्कादिरूपं, पुनः किंविशिष्टं ज्योतिष ? दुरासदं दुरभिभवं, चशब्दलोपान च इच्छन्ति वान्तं भोक्तुं परित्यक्तं विषमिति शेषः, के ? नागा इति शेषः, ते किंविशिष्टा नागाः ? कुले जाताः समुत्पन्नाः, किंभूते कुले ? अगन्धने, नागा देधाः गन्धना अगन्धनाश्च. तत्र ये गन्धनास्ते-डसिए मंतेहिं आकविआ, तं मुहओ आपिअंति. अगंधणा पुण अवि मरणमज्झवस्संति For Private and Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 240