Book Title: Dashvaikalikam
Author(s): Samaysundar Upadhyay
Publisher: Mumbai Khambhat Shree Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri K
asagarsuri Gyarmandie
---
-
संनिहीति-सन्निधीयतेऽनेनारमा दुर्गताविति सन्निधिः, गुडघृतादीनां सञ्चयकरणं, गृहमत्रं च गृहस्थभाजनं, राजपिण्डश्च नृपाहारः, किमिच्छसीत्येवं यो दीयते स किमिच्छकः, राजपिण्डोन्यो वा सामान्येन, तथा संबाधनमस्थिमांसत्वग्रोमसुखतया चतुर्विधं मर्दनं, दन्तप्रधावनं चागुल्यादिना मुखक्षालनं, संप्रश्नःसावद्यो गृहस्थविषयः, शोभार्थ कीदृशो वाहमित्यादिरूपः, देहप्रलोकनं चादर्शादी, अनाचरितदोषाश्च सन्निधिप्रभृतिषु परिग्रहप्राणातिपातादयः स्वबुद्धया वाच्याः ३. किञ्च
अट्ठावय इति-अष्टापदमित्यष्टापदं गतमर्थपदं वा गृहस्थमधिकृत्य निमित्तादिविषयमनाचरितं, तथा नालिका चेति ___संनिहिगिहिमत्ते य रायपिंडे किमिच्छए। संबाहणंदंतपहोयणा य संपुच्छणे देहपलोयणा य ३.
अट्ठावए य नालीए छत्तस्स य धारणहाए । तेगिच्छं पाहणाप्पाए समारंभं च जोइणो ४. तविशेषलक्षणा, यत्र माभूत्कलयान्यथा ? पाशकपातनमिति नालिकया पात्यन्त इति, इयं चानाचरितं. छत्रस्य धारणमात्मानं परं वा प्रति अनायति. आगाढग्लानाद्यालम्बनं मुक्त्वानाचरितं, प्राकृतशैल्यात्रानुस्वारलोपः, अकारणकारलोपी च दृष्टव्यौ, तथा श्रुतिप्रामाण्यादिति. 'तेगिच्छति' चिकित्साया भावश्चैकित्स्य व्याधिप्रतिक्रियारूपमनाचरितम्. उपानही | पादयोरनाचरिते, पादयोरिति साभिप्रायकं, न त्वापत्कल्पपरिहारार्थमुपग्रहधारणेन. समारम्भश्च समारम्भणं ज्योतिषो वहे. दोषाश्चाष्टापदादीनां सुगमा एवेति. ४.
-
For Private and Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 240