Book Title: Dashvaikalikam
Author(s): Samaysundar Upadhyay
Publisher: Mumbai Khambhat Shree Sangh

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Nadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मूलए इति-पुनर्मूलको लोके प्रतीतः, शृंगवेरमाईकं, इक्षुखंडं च लोकप्रतीतम्, अनिवृतग्रहणं सर्वत्राभिसंबढ्यते, इक्षुखण्डं चापरिणतं द्विपर्वान्तं यद्वर्तते, कन्दो वचकन्दादिः, मूलं च सट्टामूलादि सचित्तं, फलं कर्कटयादि, त्रिपुषादि, बीजं च तिलादि, जिविशिष्टं बीजम् ? आमकं सचित्तम्. ७. सोवच्चले इति-पुनः सौवर्चलं, सैन्धवं पर्वतैकदेशजातं, लवणं च सांभरलवणं, रुमालवणं च खानिलवणं, एतत्सर्वमामकं सचित्तमनाचरितं, सामुदं लवणमेव, पांशुक्षारश्चोपरलवणं, कृष्णलवणं पर्वतैकदे मूलए सिंगबेरे य इच्छुखंडे अनिव्वुडे । कंदे मूले य सच्चित्ते फले वीए य आमए ७. सोवच्चले सिंधवे लोणे रोमालोणे य आमए । सामुद्दे पंसुखारेय कालालोणे य आमए ८. धूवणेत्ति वमणे य बच्छीकम्मविरेयणे । अंजणे दंतवण्णे य गायाभंगविभूषणे ९. सव्वमेयमणाइन्नं निग्गंथाण महेसिणं । संजमम्मि य जुत्ताणं लहभूय विहारिणं १०. शजातं, सर्वमामकं ज्ञेयम. ८. धूवणेति-धूपनमात्मवत्रादेः सौगन्ध्यनिमित्तमथवाऽनागतव्याधिनिवृत्तिनिमित्तं धूमपानमित्यन्ये व्याख्यानयंति, वमनं च मदनफलादिना वान्तिः, तथा बस्तिकर्म पुण्ढकेणाधिष्ठाने स्नेहदानं. विरेचनं दन्त्यादिना, तथाञ्जनं रसाञ्जनं. दन्तकाष्ठं च प्रतीतमेव. तथा गात्राभ्यङ्गस्तैलादिना. विभूषणं गात्राणामेव. ९. अथ क्रियासूत्रमाहसव्वमिति-सर्वमेतत्पूवक्तिचतुःपंचाशद्भेदभिन्नमौदेशिकादिकं यदनन्तरमुक्तं तत्सर्वमनाचरितं ज्ञातव्यं. केषामित्याह For Private and Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 240