Book Title: Dashvaikalikam
Author(s): Samaysundar Upadhyay
Publisher: Mumbai Khambhat Shree Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
दझ
दीपिο
|| 2 ||
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्यातं क्षुल्लकाचारकथाख्यं तृतीयमध्ययनम् - अथ चतुर्थ षड्जीवनिकायाख्यमध्ययनं व्याख्यायते - पूर्वोक्ताध्ययनेनास्याध्ययनस्यायं सम्बन्धः - पूर्व साधुनाचारे धृतिः कार्या नवनाचार इत्युक्तम्-अयमेव चात्मसंयमे उपायः, स चाचारः षड्जीवनिकायगोचरः, अतः षड्जीवनिकायाः प्रोच्यन्ते - तत्र सूत्रम् सुअमिति श्रुतमवधारितं मे इति मया अत्र श्रीमुधर्मस्वामी जम्बूस्वामिनं । प्राह-हे आयुष्मन् ! आयुरस्यास्तीत्यायुष्मान् तस्य संबुद्धि:, तेन जगत्प्रसिद्धेन भगवता समत्रैश्वर्यादियुक्तेन श्रीवर्धमानस्वामिनैवंप्रकारं वक्ष्यमाणमाख्यातं, केवलज्ञानेनोपलभ्य कथितम् अथवा 'आउसंतेणंति' समग्रं भगवतो विशेषणं, किंभूतेन भगवता ?
सुअं मे आउसंतेणं भगवया एवमक्खायं इह खलु छज्जीवणिया नामज्झयणं समणेणं भागवया महावीरेणं कासवेणं पवेइआ सुअक्खाया सुपन्नत्ता सेअं मे अहिजिउं अज्झयणं धम्मपन्नत्ती. 'आउसंतेणं ' आयुष्मता चिरजीविना इत्यर्थः मङ्गलवचनमेतत् अथवा 'आवसंतेति पाठे मयेत्यस्य विशेषणं, किंभूतेन मया ? आवसता गुरुपादमूलसेविना. अथवा 'आमुसंतेति पाठे किंभूतेन मया ? आमृशता भगवत्पादारविन्दयुगलं मस्तकेन, अनेन गुरुविनयप्रतिपत्तिरुक्ता. किंभूतेन भगवता आख्यातमिति पृष्टे आह-एषा खलु षड्जीवनिकानामाध्ययनं श्रमणेन महातपस्विना भगवता समग्रैश्वर्यादियुक्तेन महावीरेण कषायादिवैरिजयान्महासुभटेन. किंभूतेन ? काश्यपेन काश्यपगोत्रेण प्रवेदिता ज्ञाता, न कुतश्चिदाकर्ण्य ज्ञाता, किन्तु स्वयमेव केवलज्ञानेन प्रकर्षेण विदिता ज्ञाता पुनः स्वाख्याता, सुष्ठु द्वादशप
For Private and Personal Use Only
अध्य० १.
॥ ८ ॥

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 240