SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्य० १. दश दीपि. आयावयाहीति-'आयावयाही' त्वं संयमगृहान्मनसोऽनिर्गमनार्थमातापय ? आतापनां कुरु ? उपलक्षणत्वाद्यथानुरूपमू Ke नोदरिकादितपोऽपि कुरु ? तथा त्यन सौकुमार्य सुकुमारत्वं परित्यज ? यतः सुकुमारत्वात्कामेच्छा प्रवर्तते, योषितां च प्रार्थनीयो भवति, एवमुभयासेवनेन कामान् काम उल्लङ्मय ? यतस्तैःकामैः कान्तैर्दुःखं कान्तमेव भवति,अत्र वणिज उदाहरणं ज्ञेयं वृत्तितः, अथान्तरकामक्रमणविधिमाह-छिन्धि देवं ? व्यपनय रागं ? सम्यग्ज्ञानबलेन विपाकालोचनादिना, एवं कृते फलमाह-एवमनेन प्रकारेण प्रवर्तमानः सन् सुखी भविष्यसि क्व ? संपराये संसारे यावन्मोक्षं न प्राप्स्यसि तावत्सुखी | आयावयाही चय सोगमलं कामे कमाही कमिय खुदुक्खं । छिंदाहि दोसं विणएज रागं एवं सुही। होहिसि संपराए ५. पक्खंदे जलियं जोइं धूमकेउंदुरासयं । नेच्छंति वंतयं भोत्तुं कुले जाया अगंधणे ६. भविष्यसि ५. संयमगृहान्मनस एवानिर्गमार्थमिदं चिन्तयेत्-पक्खंद इति-प्रस्कन्दन्ति आश्रयन्ति, के ? ज्योतिषमग्निं, किंविशिष्टं ज्योतिष ? ज्वलितं ज्वालामालाकुलं, न तु मुर्मुरादिरूपं, पुनः किंविशिष्टं ज्योतिष ? धूमकेतुं, धूमचिह्न धूमध्वजम्, न उल्कादिरूपं, पुनः किंविशिष्टं ज्योतिष ? दुरासदं दुरभिभवं, चशब्दलोपान च इच्छन्ति वान्तं भोक्तुं परित्यक्तं विषमिति शेषः, के ? नागा इति शेषः, ते किंविशिष्टा नागाः ? कुले जाताः समुत्पन्नाः, किंभूते कुले ? अगन्धने, नागा देधाः गन्धना अगन्धनाश्च. तत्र ये गन्धनास्ते-डसिए मंतेहिं आकविआ, तं मुहओ आपिअंति. अगंधणा पुण अवि मरणमज्झवस्संति For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy