Book Title: Dashvaikalikam Author(s): Samaysundar Upadhyay Publisher: Mumbai Khambhat Shree Sangh View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagersuri Gyarmandie न य वंतं आपिअंति. उपसंहारस्तु-यदि तावत्तिर्यञ्चोप्यभिमानाजीवितं परित्यजति, न च वान्तं भुजते, तत्कथमहं जिनवचMiनाभिज्ञो विपाकदारुणान विषयान् वान्तानपि भोक्ष्य इति. अत्रार्थे रथनेमिदृष्टान्तस्तथाहि-जया किल अरिहनेमी पव्वइओ, तया रहनेमी तस्स जिठभाओ राईमई उवयरइ, जइ नाम एसा मम होइ, सा य भगवई निबिनकामभोगा नायं च तीए। जहा एसो मम अज्झोववण्णो, अण्णया य तीए. महुवयसंजुत्ता पेजा पीआ, रहनेमी आगओ, मयणफलं मुहे काओण तीए वंतं | भणियं च, पेज पियाहि, तेण भणिय कहं वंतं पिज्जइ. तीए भणिओ जइ न पिजइ, तओ अहंपि अरिट्ठनेमिसामिणा वंता| कह पिविउमिच्छसि. ६. अथाधिकारापन्नमेवार्थमाह-धिगत्यु इति-तत्र राजिमती किल एवमुक्तवती रथनेमि प्रति-धिगस्तु धिगत्थु ते जसोकामी जो तं जीवियकारणा। वंतं इच्छसि आवेउं सेयं ते मरणं भवे ७. भवतु ते तव पराक्रममिति शेषः. हे यशःकामिन् ! कीतेरभिलाषिन् ! इति रोषेण क्षत्रियामन्त्रणम्. अथवा अकारप्रश्लेषात् | हे अयशःकामिन् ! धिगस्तु भवतु तव, यस्त्वं जीवितकारणादसंयमजीवितहेतोर्वान्तमिच्छसि आपातुं भगवता परित्यक्तां भोक्तुमिच्छसि, अतः श्रेयस्ते तवातिक्रान्तमर्यादस्य मरणं भवेत्, शोभनतरं तव मरणं, न पुनरिदमकर्मासेवनं, तओ धम्मो से कहिओ. संयुद्धो पब्बइओ अ राइमई वि तं बोहि ऊग पव्वइआ अन्नया कयाइ सो रहनेमी वारवइओ भिक्खं गहिऊण सामिसगासं आगच्छंतो वासवद्दलपण अभाहओ एग गुहं पविट्ठो, राइमई वि सामिणो |वंदणार गया, वंदित्ता पडिस्सयमागच्छंती य अंतरा वरिसिएण भिन्ना अयाणंती तमेव गुहं अगुपविट्ठा जत्थ सोरहनेमी, दिट्ठा For Private and Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 240