Book Title: Dashvaikalikam
Author(s): Samaysundar Upadhyay
Publisher: Mumbai Khambhat Shree Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
दश०
दीपिο
॥ ६॥
www.kobatirth.org
सिज्जेति - शय्यातरपिण्डोऽप्यनाचरितः शय्या वसतिस्तया तरति संसारमिति शय्यातरः साधूनां वसतिदाता तस्य पिण्डः, आसंदकपर्यङ्कङ्कौ लोकप्रसिद्धावनाचरितौ तथा गृहांतरनिषद्या गृहमेव गृहान्तरं गृहयोर्वा अपा (वा) न्तरालं. तत्रोपवेशनं. चशब्दात्पाटकादिपरिग्रहः तथा गात्रस्य कायस्योद्वर्तनानि पङ्कापनयनलक्षणानि चशब्दादन्यसंस्कारपरिग्रहः ५ गिहिणो इति- पुनर्गृहिणी गृहस्थस्य वैयावृत्त्यं, व्यावृत्तस्य भावो वैयावृत्यं गृहस्थं प्रत्यन्नादिसंपादनमित्यर्थः तथा
सिज्जायरपिंडं च आसंदीपलियंकए । गिहिंतरनिसिजा य गायस्सुव्वट्टणाणि य ५.
गिहिणो वेआवडियं जा य आजीववत्तिया । तत्तानिव्वुडभोइत्तं आउरस्सरणाणि य ६.
Acharya Shri Kailassagarsuri Gyanmandir
या चाजीववृत्तिता जातिकुलगणकर्मशिल्पानामाजीवनमाजीवः, तेन वृत्तिराजीववृत्तिः, तस्या भाव आजीववृत्तिता. जात्यादेराजीवनेनात्मपालनमित्यर्थः तप्ता निर्वृतभोजित्वं, तप्तं च तदनिर्वृतं तप्तानिर्वृतं, अत्रिदंडोद्धृतं चेति समासः उदकमिति शेषः, तस्य भोजित्वं मिश्रस चित्तोदकभोजित्वमित्यर्थः तथा आतुरस्मरणानि च क्षुधादिनातुराणां पीडितानां पूर्वोपभुक्तस्मरणानि . अथवा दोषातुराणामाश्रयदानादीनि. ६.
२ इदं निर्वृत्तिमित्यस्याग्रे द्रष्टव्यम् । समासो विग्रहः ।
For Private and Personal Use Only
अध्य० १.
॥ ६ ॥

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 240