Book Title: Dashvaikalikam Author(s): Samaysundar Upadhyay Publisher: Mumbai Khambhat Shree Sangh View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie ॥ श्रीजिनाय नमः ॥ श्रीमत्समयसुन्दरोपाध्यायविरचितदीपिकाव्याख्यासमेतंश्रीदशवैकालिकसूत्रं प्रारभ्यते। स्तम्भनाधीशमानम्य गाणिः समयसुन्दरः । दशवैकालिके सूत्रे शब्दार्थ लिखति स्फुटम् १ धम्म इति-धर्मो दुग। तिप्रपतजन्तुधारणालक्षण उत्कृष्टं प्रधानं मङ्गलं वर्तते, को धर्म इत्याह-अहिंसा, न हिंसा अहिंसा जीवदया प्राणातिपातविरतिरित्यर्थः, पुनः संयमः पञ्चाश्रवविरमणं, पञ्चेन्द्रियनिग्रहः चतुःकपायजयः, दण्डत्रयविरतिश्चेति सप्तदशभेदः, इत्येवंरूपः,पुनस्तपः धम्मो मंगलमुकिटं अहिंसा संजमो तवो। देवा वि तं नमसति जस्स धम्मे सया मणो १. "अणसणमूणोरिआ वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संली--णया य वज्झो तवो होई १ पायच्छित्तं विणओ वेआवच्चं तहेव सज्झाओ ॥ झाणं उस्सग्गो वि य अभितरिओ तवो होई २” इति बाह्याभ्यन्तररूपं द्वादशधा. अथ धर्मकरणे माहात्म्यमाह--देवा अपि, अपिःसंभावने, तं धर्मकारकं जीवं नमस्यन्ति, मनुष्यास्तु सुतरां, तं कं ? यस्य धर्म धर्म । For Private and Personal use onlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 240