SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ १४ दुतियो परिच्छेदो सीलपारमिता १ - सीलवनागचरियं । यदा अहोसिं पवने कुञ्जरो मातृपोसको न तदा अत्थि महिया गुणेन मम सादिसो ॥१॥ पवने दिस्वा वनचरो रञ्ञो मं पटिवेदयि तवनुच्छवो महाराज गजो वसति कानने ॥२॥ न तस्स परिक्खायत्थो न पि आलककासुया समागहिते सोण्डाय सयमेव इवेहिति ॥३॥ तस्स तं वचनं सुत्वा राजापि तुट्ठमानसो पेसेसि हत्थिदमकं छेकाचरियं सुसिक्खितं ॥४॥ गन्त्वान सो हत्थिदमको अदस्स पदुमस्सरे भिसमूलं (मूलालं) उद्धरन्तं यापनत्थाय मातुया ||५|| विञ्ञाय मे सीलगुणं लक्खणं उपधारयि एहि पुत्ताति वत्वान मम सोण्डाय अग्गहि ||६|| यम् तदा पाकतिकं सरीरानुगतं बलं अज्जनागसहस्सानं बलेन समसादिसं यदि हं तेस पकुप्पेय्यं उपेतं गहणाय मं पटिबलो भवे तेसं याव रज्जम्पि मानुसं ॥८॥ ॥७॥ अपि चाहं सीलरक्खाय सीलपारमिपूरिया न करोमि चित्ते अञ्ज्ञत्थत्तं पक्खिपन्तं ममालके ॥९॥ यदि ते मं तत्थ कोट्ठेय्युं फरसूहि तोमरेहि च नेव तेस पकुप्पेय्यं सीलखण्डभया ममाति ॥१०॥ ' Cf. Silavanāga Jātaka, Jātaka, Vol. I, pp. 319-322. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034488
Book TitleChariya Pitakam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy