________________
भगवती दिवसोभवति किम् ? 'जयाणं ' यदा खलु 'पञ्चत्थिमेणं दिवसे ' पश्चिमेऽपि दिवसः ' भवइ ' भवति तयाणं ' तदा खलु — जंबुद्दीवे दीवे ' जम्बूद्वीपे द्वीपे 'मंदरस्स पव्ययस्स' मन्दरस्य पर्वतस्य — उत्तरदाहिणेणं' उत्तरदक्षिणे खलु 'राईभवइ' रात्रिभवति किम् ? भगवानाह-.' हता, गोयमा !' इत्यादि । हे गौतम ! हन्त, सत्यम् ‘जयाणं ' यदा खलु त्वदुक्तरीत्या 'जंबुद्दीवे दीवे' जम्बू द्वीपे द्वीपे 'मंदरपुरस्थिमेणं ' मन्दरपौरस्त्ये मन्दरपर्वतस्य पूर्वभागे खलु 'दिवसे' दिवसः, 'जाव-राई' यावत्-रात्रिः ' भवइ ' भवति, यावत्करणात् ' भवति, तदा पश्चिमेऽपि दिवसो भवति, यदा खलु पश्चिमे दिवसो भवति, तदा जम्बूद्वीपे द्वीपे मन्दरपर्वतस्य उत्तर-दक्षिणे.' इति संग्राह्यम् । ___अथ सूर्यस्य स्वमण्डलेषु गतिविशेषेण दिनरात्रिमाने वृद्धिहानी प्रतिपादयितुमाह- जयाणं भंते।' इत्यादि । गौतमः पृच्छति-हे भदन्त ! यदा खलु 'जंबुथिमेण वि) पश्चिमदिग्भाग में भी (दिवलेभवइ) दिवस होता है । तो (जयाणं ) जब (पच्चत्थिने णं दिवसेभवइ) पश्चिमदिग्भाग में दिवस होता है तब क्या (जंबुद्दीवे दीवे ) जंबूद्वीप में (मंदपव्वयस्स उत्तरदाहिणे णं राई भवइ ) मंदर पर्वत के उत्तरार्ध दक्षिणार्ध में रात्रि होती हैं ? इसका उत्तरं देते हुए प्रभु गौतम से कहते हैं कि (हंता गोयमा ! जया णं जंबुद्दीवे दीवे मंदस्स पुरथिमे ण दिवसे भवइ जाव राई भवइ) हां गौतम ! जब जम्बूद्वीप में मन्दर पर्वत के पूर्व दिग्भोग में दिवस होता है तब पश्चिमदिग्भाग में भी दिवस होता है और इस तरह से ' उत्तरदिग्भाग में और दक्षिणदिग्भाश में रात्रि होती है। सूर्य की अ. पने मण्डलों में गति की विशेषता से ही दिन और रात्रि के प्रमाण में वृद्धि एवं हानि होती है इस बात को अब सूत्रकार प्रकट करते हैंGaanvi ( दिवसे भवइ ) हिवस काय छ १ (जयाण) मन ल्यारे (पच्चस्थिमेण दिवसे) पश्चिम किनारामा हिक्स डाय छे, त्यारे शु“ जंबुद्दीवे दीवे " दीपना " मंदरपव्वयस्स उत्तरदाहिणे ण राई भवइ ?" म पतिना ઉત્તરાર્ધ અને દક્ષિણામાં રાત્રિ હોય છે?
___ महावीर प्रभु ते ॥ प्रमाण वास मा छ-" हा गोयमा!" । गौतम! "जयाण जंबुद्दीवे दीवे मंदरस्स पुरथिमेण दिवसे भवइ, जाव राई भवइ).
જ્યારે જંબૂદ્વીપમાં પૂર્વ દિગ્વિભાગમાં દિવસ હોય છે ત્યારે પશ્ચિમ દિવિભાગમાં પણ દિવસ હોય છે. અને ત્યારે ઉત્તરદિવભાગમાં અને દક્ષિણ દિમાગમાં રાત્રિહોય છે.
સૂર્યની તેના મંડળમાં ગતિની વિશેષતાને લીધેજ દિવસ અને રાત્રિના प्रभाशुभा १५-घट थाय छ, मेवात ४८ ४२वान सूत्रा२ ४९ छे 8-(जया
।