Book Title: Balabharata Author(s): Shivdatta Pt., Kashinath Pandurang Parab Publisher: Tukaram Javaji View full book textPage 7
________________ - रभूल्लोचनानामशीतिः।' अमरेण सन्धः समस्या पूरिता येषामशेषाधिपतिः प्रसन्न संनद्धपाणि: फणिकङ्कणेन । त एव संभूतिमिहानुवन्तिा कुले गुलेवाभिधया प्रसिद्ध ॥ ६॥ श्रीसोलशर्मा विमले कुलेऽत्र जन्म द्विजन्मप्रवरः प्रपेदे । यः स्वर्गिणः सोमरसेन यागे तिश्च पिण्डैरपृणत्प्रयागे ॥ ७ ॥ सोलः सलीलमवनीमवतामसौ वः सौवस्तिकोऽस्त्विति वरं स्मरता स्मरारेः। श्रीगुर्जरक्षितिभृता किल मूलराजदेवेन दूरसुपरुध्य पुरोदधे यः ॥८॥ यथा प्रतिष्ठां महती वसिष्ठस्तिग्मांशुवंशे भगवानवाप। निजेन सौर्वस्तिकतागुणेन चौलुक्यभूपालेकुले तथासौ ॥९॥ विधिवद्वाजपेयं यः कलिकालेऽप्यकल्पयं त् । कियती वा जपेयं तच्चरिताद्भुतसंहिताम् ॥ १०॥ ऋग्वेदवेदी च कृतक्रतुश्च दत्तानदानश्च जितेन्द्रिाश्च । तिरोहिते तत्र पुरोहितेन्द्रे तदङ्गजन्माजनि लल्लोषशर्मा ॥११॥ यः करोति स्म चामुण्डराजाख्यं नृपमाशिनं ।। हेतिप्रतापसंपन्नं हविषा च हविर्भुजम् ॥ १२ ॥णव श्रीमुञ्जनामा तनुजस्तदीयः स्वयं स्वयंभरिव भूतलय भूत् । ब्राह्मण्यलाभाय तथाहि सद्भिरभाजि मौजीरशनेव त्तः ॥१३॥ सद्वंशजातेन गुणान्वितेन शरासनेनेव पुरोहितेन। न एतेन मेने भुवने न किंचिन्न दुर्लभं दुर्लभराजदेवः ॥ १४ ॥ संतापशान्ति जगतोऽपि सोमस्तनन्दनश्चन्दनवच्चकार । पीयूषहारी हरिणाङ्कितश्च सत्यां बभाज द्विजराजतां यः।। १५॥ यस्याशी:प्रतिपादितोदययुजा श्रीभीमभूमीभुजा । क्षीरक्षालितशालितण्डुलसितं साक्षात्कृतं तद्यशः।। येनाशाक्रमणक्षमेण त इमे मूर्तिप्रभेदाः प्रभो. भस्मोद्धलनमन्तरेण धवलाः सर्वेऽपि निर्वर्तिताः॥१६॥ भित्त्वा भानुं तत्र ताते प्रयाते पुत्रः श्रीमानामशर्मा बभूव।। कृत्वा सम्यक्सप्त संस्थाः क्रतूनां क्रीता काम्या येन सम्राडभिखया ॥ १७ ॥ १. 'गुलेवा इति स्थानाचारेण गोत्रस्यावटङ्कनाम' इति टिप्पणी. डॉक्टर-रामकृष्णगोपाल-भाण्डारकर-महाशयैस्तु १८८३-८४वर्षीय रिपोर्ट'पुस्तके 'गालेचा' इति पाठ आश्रितः. २. 'अयं मूलराजमहाराजो वि० सं० ९९३-१०५३ वर्षेषु राज्यमकृत' इति Indian Antiquary-Vol. XI. p. 213. ३. पुरोहितता. ४. चामुण्डराजस्य राज्यम्-वि० सं० १०५३-६६. ५. दुर्लभराजराज्यम्-वि० सं० १०६६.७८.६. विष्णुना, मृगेण च. ७. ब्राह्मण्यम्, चन्द्रत्वं च. ८. भीमराजराज्यम्वि० सं० १०७८-११२०.Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 512