Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
तिनिशासु ।' अमरेण पूरिता
आर्योपासनया वृषप्रियतया यच्च द्विजेन्द्रश्रिया
व्यक्तं वक्ति फणीन्द्रभूषणभृतो देवस्य संस्थापनम् ॥ ७ ।। गुञ्जा नाम ग्रामस्तदन्तिके वैजवापगोत्राणाम् ।
श्रीकरणव्यापारात्प्रीणित चौलुक्यनृपदत्तः ॥ ८॥ तस्मिन्समुज्वलकपिष्ठलगोत्रजन्मा सोमेश्वरः समजनि द्विजमौलिरत्नम् । यस्योपर्य चरणाविव वेदवाचामाचार्यकेषु कृतिनः कति न प्रवृत्ताः ॥ ९ ॥
प्रभेव महसां पत्युर्योत्स्नेवामृतदीधितेः । तस्यासीद्वितमस्तापा सीतेति सहचारिणी ॥ १० ॥ अध्वरविधौ पटीयानामटनामा ततोऽभवत्तनयः । विश्वक्सेनानुगतः कलिनापि न बाधितो बलिना ॥ ११ ॥ सजनीतिगृहिणी गुणाम्बुधेस्तस्य भूरिगुणरत्नभूषणा ।
सर्वकालमवलोकते स्म या भर्तपादनखदर्पणे मुखम् ॥ १२॥ गोविन्द इत्यभिधया तनयस्तदीयो वृत्तेन चन्द्रशुचिना तु विरश्चिकल्पः । सर्वज्ञतामपि कलाकलितेन तन्वन्देवत्रयीमय इवावतरत्सरोजे ॥ १३॥
गृहालंकृतिरस्यास्तां पत्नीरत्ने तयोः पुनः ।
जुगूह सूहवा वृत्तलाक्तिरासीदलाञ्छना(?) ॥ १४ ॥ कथमेकया रसनया जडो जनः सूहवां सहः स्तोतुम् । यदिह प्रशस्तिकर्तुर्मम रसनाकोटिरपि मूका ॥ १५ ॥ तया समं साधयतोऽस्य धर्ममृणत्रयापाकृतिनिर्वृतस्य । स्नातस्य रेवाम्बुनि देहशुद्धयै जातं षडब्दव्रतपौनरुत्तयम् ॥ १६ ॥
यास्यन्दण्डावलम्बन विषमां मोक्षपद्धतिम् ।
असौ शमवतां धुर्यस्तुर्यमाश्रयदाश्रमम् ॥ १७ ॥ त्रेताहुताशमहसो महेशमुरजिद्विरश्चिमहिमानः।।
सुरसरिदोघपवित्रा जयन्ति पुत्रास्त्रयस्तस्य ॥ १८ ॥ ज्येष्ठः सुतोऽस्य भगवान्पुरुषोत्तमश्च नाना श्रिया द्विजपतिप्रथया च तुल्यः । भेदस्तु सोऽयमुभयोर्मुखवारिजेऽस्य ब्राह्मी स्थितिर्यदपरस्य च नाभिपद्मे ॥ १९ ॥
क्रीडागारं सुमतिवसतेः साङ्गऋग्वेदकण्ठो ___ गङ्गास्नानक्षपितकलुषो मल्हणस्तत्कनिष्ठः । अध्यारोहन्महिमवलभी भाग्यनिःश्रेणियोगा
द्योगाख्याति सदसि नृपतेः षड्गुणन्यासनिष्ठः ॥ २० ॥ धीमानितोऽपि कमनीयगुणः कनीयान्नानाकभूत्यभिधया सुधियां धुरीणः । प्राचीनसत्कविकृतव्ययतापशान्त्यै वाग्देवता स्थितिमुपैति यदाननेन्दौ ॥ २१ ॥ १. 'सर्वक्षस्तु जिनेन्द्रे स्यात्सुगते शंकरेऽपि च' इति हैमः.

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 512