Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 12
________________ 'भवस्याभूद्भाले हिमकरकला गिरिसुता ललाटस्याश्लेषे हरिणमदपुण्ड्रप्रतिकृतिः । कपर्दस्तत्प्रान्ते यदमरसरित्तत्र तदहो धनुष्कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः ॥' ततः कृष्णनगरवास्तव्येन कमलादित्येन समस्या वितीर्णा-'मशकगलकरन्ध्र हस्तियूथं प्रविष्टम् ।' अमरेण पुपूरे 'तटविपिनविहारोच्छृङ्खलं यत्र यादो मशकगलकरन्ध्र हस्तियूथं प्रविष्टम् । सत्यं ब्रुवे भवतु मा क्षतिरत्र काचिद्भूत्वा खलप्रकृतिनापि मयातिमात्रम् । मन्त्री समे च विषमे च परीक्षितोऽसौ दृष्टं न दुष्टमिह किंचन सच्चरित्रे ॥ ५९॥ अयमनुदिनदानोत्कर्षितप्राना(ण)पर्ष त्परि[चरित]चरित्रः स्वस्तिमानस्तु मन्त्री। तुहिनकरसमानयेस्य कीर्तिप्रतानै__रजनिषत रजन्यः प्राप्तराकाविपाकाः ।। ६० ॥ लभन्ते लोकतः पापाः शापानन्ये नियोगिनः ।। अधिकारमधिक्कारममात्यः शास्त्यसौ पुनः ॥ ६१॥ त एव स्तूयन्ते नृपतिपशुभिर्धीवरतया प्रजानामानायः सपदि खलु येभ्यः प्रपतति । तदित्थं सुस्थानां [चकित]चकितं क्वापि वसतां सतां संप्रत्येकः सचिवशिवतातिर्भुवि भवान् ॥ ६२ ॥ अर्थिदानदलितार्थिदुस्थितिं त्वां विना विनयनम्र संप्रति । मृज्यते जगति केनचित्सतां वस्तुपाल न कपालदुलिपिः ॥ ६३ ॥ गोमयरसानुलिप्ते कीर्तिसुधाधवलिते च भवनगृहे । श्रीवस्तुपाल भवतश्चकास्ति चित्रं चरित्रमिह ॥ ६४ ॥ पीयूषैः प्रणता हिमैः प्रणिहिता ताराभिराराधिता . गङ्गावीचिभिरचिता परिचिता दिग्दन्तिदन्तांशुभिः । कपूरैः परिशीलिता मलयजैरावर्जिता मण्डिता डिण्डीरस्तबकैर्बकैरनुसृता मन्त्रीश कीर्तिस्तव ॥ ६५॥ प्रवर्तमानेऽत्र कवित्वसत्रे सत्कृत्य सत्पात्रममात्यमेवम् । कृतार्थमात्मानमसावमस्त सौवस्तिको गुर्जरनिर्जराणाम् ॥ ६६ ॥] कुमारपुत्रेण कुमारमातुः काव्यं तदेतज्जगदेकदेव्याः । श्रुतिस्मृतिव्याकृतियज्ञविद्याविशारदेन क्रियते स्म तेन ॥ ६७ ॥ इति गुर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचिते सुरथोत्सवनाम्नि महाकाव्ये कविप्रशस्तिवर्णनो नाम पञ्चदशः सर्गः । इति.

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 512