Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 10
________________ (अत्र शिरोणामिति शिरसा युक्तानामक्ष्णामिति मध्यमपदलोपी समासः कार्यः । द्वन्द्वे तु प्राण्यङ्गत्वादेकत्वं प्राप्नोति ।) अरुन्धतीव कान्तास्य पत्युराज्ञामरुन्धती। - अभदभिधया लक्ष्मीः साक्षालक्ष्मीरिव क्षितौ ॥ ४० ॥ आदिमः प्रशममन्दिरं महादेव इत्यभिधया तदङ्गभः। येन पाणिनिहितेन पङ्कजेनेव तुष्यति परं सरस्वती ॥ ४१ ॥ सोमेश्वरदेव इति क्षितिदेवस्यास्य बन्धुरनुजन्मा। अजनि कनिष्ठस्तस्य भ्राता रातान्वयो विजयः ॥ ४२ ॥ तैस्त्रिभिः प्रथममध्यमोत्तमैः स्वे पदे च पुरुषैर्व्यवस्थितैः । शब्दशास्त्रमिव गोत्रमुच्चकैः सत्कियं समजनिष्ट विष्टपे ॥ ४३ ॥ सोमेश्वरदेवकवेरवेत्य लोकंपृणं गुणग्रामम् । हरिहरसुभटप्रभृतिभिरभिहितमेवं कविप्रवरैः ॥ ४४ ॥ श्रीसोमेश्वरदेवस्य कवितुः सवितुश्च गौः। सतणाभ्यवहारस्य निरासेऽपि रसप्रदा ॥ ४५ ॥ वाग्देवतावतंसस्य कवेः श्रीसोमशर्मणः। धुनोति विबुधान्सूक्तिः साहित्याम्भोनिधेः सुधा ॥ ४६ ॥ तव वक्र शतपत्रं सद्वर्ण सर्वशास्त्रसंपूर्णम् । अवतु निजं पुस्त मिव सोमेश्वरदेव वाग्देवी ॥४७॥ वसिष्ठा निष्ठायाः पदमिति जगत्यस्ति पटहः प्रकृष्टास्त्वेषामप्यजनिषत मुञ्जप्रभृतयः। कुले जातोऽप्येषां शतधृतिदुहित्रा पुनरयं स्वयं पुत्रीचक्रे नवकविगुणप्रीणितहृदा ।। ४८॥ काव्येन नव्यपदपाकरसास्पदेन यामार्धमात्रघटितेन च नाटकेन । श्रीभीमभूमिपतिसंसदि सभ्यलोकमस्तोकसंमदवशंवदमादधे यः ॥ ४९ ॥ कवीन्द्रपदवीस्पृहामहह तेऽपि तन्वन्ति य. द्वच क्रकचकर्कशं प्रथयति व्यथां कर्णयोः। कविः स विरलः पुनर्भुवि भवादृशो दृश्यते सुभिरभिषेचनं रचयतीव यः सूक्तिभिः ॥ ५० ॥ १. अयं पाठष्टिप्पणीस्थो ग्रन्थमध्ये प्रक्षिप्तो भवेत. २. 'अयं श्रीहर्षवंश्यो हरिहरो वीरधवलराजसमीपे नैषधपुस्तकं प्रथमं वस्तुपालेऽमात्ये सत्यानयत्-इति हरिहरप्रबन्धे प्रबन्धकोशे स्फुटम्. ३. भीमदेवराज्यम्-वि० सं० १२३५.९८. एतत्पुत्रत्रिभुवनपालराज्यम्-वि० सं० १२९८.१३००.

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 512