Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
वत बक न कदाचितिक श्रुतोऽप्येष वाधिः
प्रतनुतिमिनि तल्ले वापि गच्छ क्षणेन ॥' ___ अथ वीसलनगरीयेण नानाकेन समस्या विश्राणिता-गीतं न गायतितरां युव
कीर्तिकौमुदीकाव्यस्य नरेन्द्रवंशवर्णनात्मकद्वितीयस तु मूलराजादिभीमदेवान्तं चौलुक्यवंशं वर्णयित्वा स्वयमेव सोमेश्वरदेवः
'अथ तत्रैव चौलुक्यवंशे शाखान्तरोद्गतः ।। अर्णोराजः स राजर्षिस्तन्नामर्षत विप्लवम् ॥ ६२ ॥ तत्पुत्रः प्रसरत्कीर्तिपताकाचुम्बिताम्बरः। श्रीलावण्यप्रसादोऽस्ति प्रासादः शौर्यसंपदः ॥ ६७ ॥ श्रीवीरधवलस्तस्य सूनुर्वीरशिरोमणिः ।
युद्धे जयश्रियं धन्वज्यारावैराजुहाव यः ॥ ७६ ॥' इत्याद्यधिकं वर्णयामास.
एवं च भीमदेवसमये,१२१९-३९(१)ख्रिस्तवर्षात्मकवीरधवलसमये, १२४३.६२ ख्रिस्तवर्षात्मकवीसलदेवसमये च सोमेश्वरस्य सत्त्वं स्पष्टमेव.
१. अयं च नानाकपण्डितो सोमेश्वरो वीसलनरपतेराश्रित इत्यत्र प्रमाणभूताभ्याम्
_ 'यनो गोचरयन्ति लोचनरुचो वाचो निवृत्ता यत.
__ श्वेतो मुह्यति यत्र यच्च न मतेः पन्थानमालम्बते । तनिष्कैतवभक्तियोगसुलभं सोमेशलिङ्गस्थलं
__ स्पष्टीभूतमभिष्टुवीमहितमां किंचिन्महश्चिन्मयम् ।। १ ।। दन्तांशुमञ्जरितहस्तलताभिरामः सिन्दूरचारुसुभगो मदनिर्झराख्यः । देवः स कोऽपि नरसिन्धुरमूर्तिमाली शर्माणि वो दिशतु सिद्धिविलासशैलः ॥ २॥
अघानि वो हन्तु विहंगमोदकं सरखतीसागरसंगमोदकम् । यदोघकूले परमक्षमालया जपन्ति सन्तः परमक्षमालयाः ।। ३॥ सेयं शिवानि वितनोतु सरस्वती वः प्रीता हराच्युतविरश्चनयाचनाभिः ।
और्व प्रतापमिव सर्वतरङ्गिणीनां वाक्पाशबन्धविधुरं पिदधेऽम्बुधौ या ।। ४ ॥ तं मेघमेदुरमहोमहनीयमूर्ति तापत्रयव्यपनयाय वयं श्रयामः । यः शातकुम्भनिभया विभया स्फुरन्तीमङ्केन विद्यतमिव श्रियमाबिभर्ति ॥ ५॥
क्रीताभिः प्रधनेन मालवनृपानिधूतमुक्तामणि
श्रेणीश्रीभिरमण्डयत्प्रियतमां यः कीर्तिभिर्मेदिनीम् । तस्येयं नयविक्रमैकवसतेः श्रीवीसलक्ष्माभुजो
मूर्तिमण्डनतां दधातु सुचिरं धानीह सारस्वते ॥६॥ त्रेताधूमपवित्रितो(?)म्बरचरं खाध्यायघोषोत्तरं
स्थानं तीर्थमनोहरं नगरमित्यास्ते किलानश्वरम् ।

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 512