Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 15
________________ 'श्रुत्वा ध्वनेर्मधुरतां सहसावतीर्णे भूमौ मृगे विगतलाञ्छन एष चन्द्रः । मागान्मदीयवदनस्य तुलामितीव गीतं न गायतितरां युवतिर्निशासु ॥' लक्ष्मीरमुष्य पत्नी द्वितीयमङ्गं बहिश्चराः प्राणाः । विमलकुलद्वयभूषा प्रत्यूषाम्भोजमञ्जुमुखी ॥ २२ ॥ नयनिपुणः प्रथितगुणः संयतकरणः समुज्वलाचरणः । कस्य वयस्यो न स्यान्नानाको नागरोत्तंसः ॥ २३ ॥ श्रौतस्मातसमाजमण्डनमणिः कातन्त्रनिधौतधी श्छेकश्छन्दसि नाटकेषु निपुणोऽलंकारसर्वस्वभाक् । श्रीरामायणभारतामृतकथाम्भोराशिपारंगमः केषां नैष कवित्वकेलिरसिको वर्ण्यः सवर्णाग्रणीः ॥ २४ ॥ पुरमथनपुरेऽस्मिन्नात्मनः स्थापनायां - मतिगरिमविराजद्वेश्मनि ब्रह्मपुर्याम् । मुदितमदित यस्मै साधवे सौधमेकं __ तदमलगुणदृश्वा विश्व(वीस)लक्षोणिपालः ॥ २५ ॥ सोमेशमनुदिनं यः प्रमोदयशालितण्डुलार्चनया । सफलयति वीसलोर्वीपतिदत्तवगसराग्रामम् ॥ २६ ॥ यः पौराणैर्वचनमधुभिः प्रौढपीयूषपाक प्रेयोभिः प्रागधिकमधिनोद्विश्व(वीस)लक्षोणिपालः । तृप्ति तस्य त्रिदशसुहृदः पिण्डदानैरिदानीं दर्श दर्श रचयति च यः शेखरः श्रोत्रियाणाम् ।। २७ ।। तीर्थाम्बुशतपत्रालिशालिनैवेद्यवन्दनैः। यः प्रीणयति नानाकः पिनाकभृतमन्वहम् ॥ २८ ॥ संतुष्यता यदुरुभक्तिगुणेन गण्डश्रीवीरभद्रवपुषि स्वकलां निवेश्य । यः शंकरण निरमीयत मङ्गलाख्यग्रामाभिरामतमसप्तमभागभोगी ॥ २९॥ सरस्वत्यामत्यादरजनितनित्याह्निकविधि महायज्ञैः पूतः सततमतिथीन्भोजयति यः । स नन्द्यान्नानाकश्चिरसमयमानाकविकस___ यशःस्तोमः सोमेश्वरचरणचिन्ताचतुरधीः ॥ ३० ॥ यो मुख्यः सुधियां यमाहुरनघं येनार्जिताः कीर्तयो यस्मै वेश्म दिदेश विश्व(वीस)लनृपो यस्मान दोषोदयः । यस्य श्रेयसि वासनातिमहती यस्मिन्नमन्ते गुणाः सोऽयं सप्तपदीनमेतु सुकृतैर्नानाकनामा कृती ॥ ३१ ॥ मानुष्ये द्विजता दुरासदतरा तत्राप्यसौ नागर ज्ञातिः ख्यातिमती श्रुतौ परिचयस्तावान्नयोत्थाः श्रियः।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 512