Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 18
________________ कथं दूरं गता, स्वर्गे ऐरावणस्य दक्षिणकर्णे लुकिता । भूपतिः स्वरग्वा(?)दमोदत, शिरो. ऽधुनोत् । नित्यं गमनागमने[न] जिनधर्मासन्नः कृतो राजा चैत्येषु पूजाः कारयति। एकदा नृपेण पृष्टम्-'भवतां कः कलागुरुः।' अमरेण गदितम्-'अमरसिंहः कविराजः' इति।राजाह-'तर्हि प्रातरानेयः।' अमरचन्द्रेणानीतः प्रातः कविराज उपराजम् । तदा राजा खङ्गेन श्रमयन्नास्ते। राज्ञा पृष्टम्-'अयं कविराजः। कविराजेन व्याजहे-'ओम्' इति । राजाह-'तर्हि वद कालोचितं किंचित् ।' अमरसिंहः कवयति 'त्वत्कृपाणविनिर्माणशेषद्रव्येण वेधसा। कृतः कृतान्तसर्पस्तु करोद्वर्तनवर्तिभिः ॥ १॥ अच्छाच्छाभ्यधिकार्पणं किमपि यः पाणेः कृपाणे गुण: संचक्राम स यद्ददौ ग्रुपदवी प्रत्यर्थिषु मार्थिषु । तत्सङ्गान स बद्धमुष्टिरभवद्येनारिपृथ्वीभुजां पृष्ठेषु स्वमपि प्रकाममुदितप्रोद्दामरोमोद्गमः ॥ २॥ कलयसि किमिह कृपाणं वीसल बलवन्ति शत्रुषु तृणानि । यानि मुखगानि तेषां न चैष लवयितुमसमर्थः ॥ ३ ॥ देव त्वं मलयाचलोऽसि भवतः श्रीखण्डशाखी भुज स्तत्र क्रीडति कज्जलाकृतिरसिद्धा(()राद्विजिह्वः फणी । एष स्वाङ्गमनर्गलं रिपुतरस्कन्धेषु संवेष्टय न्दीर्घ व्योमविशा(सा)रि निर्मलयशोनिर्मोकमुन्मुञ्चति ॥ ४ ॥' अद्भुतकवितादर्शनात्कविराजो राजेन्द्रेण नित्यसेवकः कृतः । ग्रासो महान्प्रत्यष्ठापि । एकदा श्रीवीसलदेवेन भोजनान्ते तृणं करे धृत्वाऽमरसिंहोऽभिदधे-'इदं तृणं श्रीवीसलब्रह्मपुरीद्वितीयावासवासिना । तेन नानाकनाम्नेदं तेने सारस्वतं सरः ॥ १७ ॥ मार्तण्डप्रतिमप्रतापवसतेः श्रीवीसलक्ष्मापते. र्धाराध्वंसमहाप्रबन्धमधुरोन्मीलद्यशोवैभवः । एता(तां) सत्कविसंगतिगणपतिव्यासः प्रयासं विना चक्रे निर्मलचित्रकाव्यरचनाभित्तिं प्रशस्ति नवाम् ॥ १८ ॥ समुल्लसन्मौलिरुहदिरेफः प्रपन्नकेदारपदारविन्दः । लिलेख चोदृङ्कितवान्कलादः प्रह्लादगोविन्दसुतः प्रशस्तिम् ॥ १९ ॥ जागर्ति पातूतनयस्य यस्य सावित्रिभर्तुमहिमा स कोऽपि । यस्यानुजो(?) पाल्हणनामधेयश्चकार केदारसुवर्णपूजाम् ॥ २० ॥ संवत् १३२८xxx श्रीअभयसिंहप्रतिपत्तौ प्रशस्तिरुद्धाटिता ॥' इति Indian Antiquary-Vol. XI. p. 206-7 पृष्ठयोश्च एच. एच. ध्रुव बी. ए. एल्. एल. बी. प्रकाशिताभ्यां प्रशस्तिभ्यां त्रयोदशख्रिस्तशतके समये नानाकवीसलदे. वयोः सत्त्वं प्रतीयते.

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 512