Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 20
________________ एवं च त्रयोदशख्रिस्तशतकनिश्चितस्थितिवीसलदेवराज्ये अमरचन्द्रस्य स्थितिनिश्च यात्रयोदशख्रिस्तशतके बालभारतनिर्माणनिश्चयः नयचन्द्रकविकृतयोहम्मीरमहाकाव्य-रम्भामञ्जरीनाटकयोः 'कार्यात्कारणसंविदं विदधते नैकान्तमुत्सृज्य य. त्ततेषामिव नोऽपि कहिंचन किं चेतश्चमत्कारवान् । नैवं चेन्नयचन्द्रसूरिसुगुरोर्वाणीं विधायामृतं श्रीहर्ष तमथामरं तमपि तत्कि संस्मरेयुर्बुधाः ॥ नयचन्द्रकवेः काव्यं रसायनमिहाद्भुतम् । सन्तः स्वदन्ते जीवन्ति श्रीहर्षाद्याः कवीश्वराः ॥ लालित्यममरस्येह श्रीहर्षस्येह वक्रिमा । नयचन्द्रकवेः काव्ये दृष्टं लोकोत्तरं द्वयम् ॥' इत्यत्र 'स्वदन्ते', जीवन्ति' इति वर्तमानप्रयोगाच्छीहर्षामरचन्द्रयोरपि नयचन्द्रसमकालकत्वं वर्णयन्ति. परंतु चतुर्दशशतकमृतहम्मीरमहाराजवर्णकनयचन्द्र कवेश्चतुर्दशशतकपूर्वकालकत्वाभावेन द्वादशख्रिस्तशतकोत्पन्ननैषधीयचरितकर्तश्रीहर्षस्य त्रयोदशख्रिस्तशतकोत्पन्नबालभारतमहाकाव्यकत्रमरचन्द्रस्य च नयचन्द्रसमानकालकत्वाभाबादेतत्समानसमयौ श्रीहर्षामरौ कौचिद्भिन्नावेव भवेताम् . तदेतस्य बालभारतमहाकाव्यस्य परममनोहरस्य यद्यपि काशीविद्यासुधानिधि (The Pandit) पत्रे मुद्रणं जातम् , तथापि तस्य सर्वासुलभत्वं बहुत्र पाठस्य खण्डितत्वं चावलोक्य पुनर्मुद्रणेच्छा जाता. तत्र पुनर्मुद्रणसमये महामहोपाध्यायपण्डितश्रीदुर्गाप्रसादशर्मभिः क-संज्ञकं द्विचत्वारिंशत्सर्गात्मकं चरमसर्गद्वयरहितं जयपुरराजगुरुभदृश्रीलक्ष्मीदत्ततनयश्रीदत्तशर्मभिः संवत् १७२४ वैशाख वदि ४ भौमवासरे लिखितं प्रहितम्. __ ख-संज्ञकं समग्रं ३०७ पत्रात्मकं जोधपुरपाठशालाध्यापकरमानाथशानिमिजोधपुरनगरतो यतिवरश्रीगणेशपुरीसाधूनां प्रेषितम्. ग-संज्ञकं काशीविद्यासुधानिधिपत्रे मुद्रितम्. इत्येवं पुस्तकत्रयमाश्रित्य समारब्धसंशोधने तत्स्वर्गवासोत्तरमस्माभिः समापितसंशोधनेऽप्यस्मिन्महाकाव्ये यत्रास्मदोषादक्षरयोजकदोषाद्वाशुद्धिः स्थिता जाता वा तां सुधियः सौहार्दैन शोधयन्तु. यतः गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ।। इति निवेदयतः पण्डितशिवदत्तकाशीनाथौ.

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 512