Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
-
-
भाग्यरेतदवाप्य यौवनगृहस्वर्णादिपण्याङ्गना
चेतश्चश्चलमप्यवेत्य सुकृतं नानाक एवार्जति ॥ ३२ ॥ श्रीमद्वीसलमेदिनीपरिवृढप्रक्षालितानिद्वयः
सोऽयं नागरनीरजाकररवि नाकनामा कविः । तीर्थोत्तुङ्गसरस्वतीकृतपरिष्वङ्गस्य सारस्वतं
क्रीडाकेतनमेतदत्र विदधे वारांनिधे रोधसि ॥ ३३ ॥ श्रीसोमनाथमहिमा भुवनेषु यावद्यावनिहन्ति दुरितानि सतां कपर्दी । यावच्च गर्जति पयोनिधिरेष तावत्सारस्वतं सदनमक्षयमेतदस्तु ॥ ३४ ॥ नानाक एष जयताद्दयितास्य लक्ष्मीः शश्वत्कुसुम्भवसनैव जरामुपैतु। किंचैनयोः सुतनयोऽपि नयोपसङ्गी गङ्गाधरः सुचरितेन कुलं पुनातु ॥ ३५ ॥ अष्टावधानपरितुष्टहृदा जनेन यः कीर्तितो जगति बालसरस्वतीति ।
पुत्रः कविः कुवलयाश्वचरित्रधातुः कृष्णःप्रशस्तिमिह रत्नसुतः स तेने ॥३६॥ सो. पाल्हणेन प्रशस्तिरालिख्योत्कीर्णा ॥' इति Indian AntiquaryVol. XI. p. 102-3.
'अस्त्यानन्दपुरे गरीयसि कुलं कापिष्ठलं निर्मलं
धर्मोद्धारधुरंधरोऽभवदुपाध्यायोऽत्र सोमेश्वरः। तस्माद्दीक्षित आमठः श्रुतिमठः पुत्रः पवित्रद्युति
गोविन्दोऽस्य च नन्दनः सहृदयश्रेणीमनोनन्दनः ॥ १॥ मिथोविरोधोपशमाय सिद्धः श्रमः श्रियः शारदयास्य(?) सूनुः । नानाविधानामवधिव॒धानां नानाकनामा सुकृतैकधामा ॥ २ ॥ यो वेद ऋग्वेदमखण्डमेव बभूव च व्याकरणप्रवीणः । साहित्यसौहित्यमवापदन्तर्वाणिः पुराणस्मृतिपारगोऽभूत् ॥ ३ ॥
धौरेयो धवलान्वयेऽत्र समये श्रीसिद्धराजोपमो । - धानां धाम बभूव वीरधवलाद्राजा विभुवीसलः। यस्योच्चैरभिषेणनव्यतिकरोज्ज्वालज्वलन्मालवो
न्मीलझूमपरंपराभिरभवदोरान्धकारं नमः ॥ ४ ॥ राज्ञोऽस्य सभ्यान्सुकृतैकसभ्यानभ्येत्य नानाक उदारबुद्धिः । धौर्येक(2)धुर्यो विबुधप्रतीक्षां वेदादिशास्त्रेषु ददौ परीक्षाम् ॥ ५ ॥ अथैकदा वीसलचक्रवर्ती वीरावलीमानसमध्यवर्ती । पवित्रगोत्रो नियमविचित्रैश्चकार सोमेश्वरदेवयात्राम् ॥ ६ ॥ सरस्वतीसागरसंगमेऽसौ स्नात्वाथ सोमेश्वरमर्चयित्वा । विद्याविशेषं परिभाव्य विप्र (2) विशेषवित्कल्पितपुण्यवेषः ॥ ७ ॥ १. अनेन रत्नकविनैव कुवलयाश्वचरित्रकाव्यमपि प्रणीतं भवेत्.

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 512