Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मैनुयोगचन्द्रिकाटोका सूत्र १०५ अंगसमुत्कीर्तन ताप्रयोजननिरूपणम्
अस्ति अनानुपूर्वी, अस्ति अवक्तव्यकम् । एवं द्रव्यानुपूर्वीगमेन = द्रव्यानुपूर्वी पाठवत क्षेत्रानुपूर्व्यामपि त एव = द्रव्यानुपूर्वीकरणे ७७-७८ सूत्रे प्रोक्ता एव, षडविंशति ङ्गा भणितव्याः । किमवधि भणितव्याः ? इत्याह- ' जाव से तं ' इत्यादि । यावत् सैषा नैगमव्यवहारसम्मता भङ्गसमुत्कीर्त्तनतेति ॥० १०४ ॥
मूलम् - एयाएणं गमववहाराणं भंगसमुक्कित्तणयाए किं पओयणं ? एयाएणं णेगमववहाराणं भंगसमुक्कित्तणयाए णेगमववहाराणं भंगोवदंसणया कज्जइ ॥ सू० १०५ ॥
छाया - एतया खलु नैगमव्यवहारयोः भङ्गसमुत्कीर्त्तनतया किं प्रयोजनम् ? एतया खलु नैगमव्यवहारयोः भङ्गसमुत्कीर्त्तनतया नैगमव्यवहारयो भङ्गोपदर्शनता क्रियते || सू० १०५ ||
व्यक है। (एवं दण्वाणुपुब्बिग मेणं खेत्ताणुपुब्बीए वि ते चेव छब्बीसं भंगा भाणिवा अस्थि से तं भंग समुत्तिणया ) इस प्रकार द्रव्यानुपूर्वी के पाठ की तरह क्षेत्रानुपूर्वी में भी द्रव्यानुपूर्वी के प्रकरण में कहे गये २६ भंग जानना चाहिये । इनभंगो के विषय को स्पष्ट करनेवाला पाठ ७७ -७८ सूत्रों में पीछे कहा गया है-सो वहांतक इसभंग विषयक पाठ को ग्रहण करना चाहिये । यह पाठ " से तं भंगसमुक्किन्तणया" यहीं तक है । इस सूत्र की व्याख्या के लिये इन्हीं सूत्रों की व्यख्या को देखनी चाहिये । ॥ सू० १०४ ॥
• सूत्रकार इस भंगसमुत्कीर्तनता का क्या प्रयोजन है ? इसबात को स्पष्ट करते हैं-'एयाए णं जैगमववहाराणं भंगसमुद्दिसणयाए ' इत्यादि । शब्दार्थ - (एयाए णं णेगमबवहाराणं भंगसमुत्तिणयाए किं पओ
( एवं दव्याणुपुत्रिगमेण खेत्ताणुपुव्वीए वि ते देव छव्वीसं मंगा भाणियबा जाब से तं भंगसमुक्किन्तणया) मा प्रहारे द्रव्यानुपूर्वीना पाहनी प्रेम क्षेत्रानु પૂર્વી માં પણ દ્રવ્યાનુપૂર્વીના પ્રકરણમાં કહેવામાં આવેલા ૨૬ લાંગાએ કહેવા જોઈએ. આ ભગાના (ભાંગા એના) વિષયની સ્પષ્ટતા ७७ तथा ७८ भां सूत्रोभां रवामां भावी युडी छे, " से त भंगसमुक्कित्तणया " આ સૂત્રપાઠ પર્યન્તના સૂત્રપાઠે ત્યાંથી ગ્રહણ કરવા જોઇએ. આ સૂત્રની વ્યાખ્યાને માટે ઉપર્યુક્ત અને સૂત્રાની વ્યાખ્યા વાંચી લેવી. સૂ॰૧૦૪ા
"" एयाए णं णेगमववहाराणं भंगवमुत्तिणयाए " इत्याहि
शब्दार्थ - (एयाए णं णेगमववहाराणं भंगसमुक्कित्तणयाए कि पओयण ? ભગવન્ !નૈગમ અને વ્યવહારનયસ'મત આ ભંગસમુત્કીનતાનું શુ' પ્રચાજન છે
For Private and Personal Use Only