Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र १०९ अनुगमनिरूपणम् यावत् अल्पबहुत्वं९ चैवेति । इह-यावच्छन्देन-द्रव्यप्रमाणंर, क्षेत्रं ३, स्पर्शना ४, कालः ५, अन्तरं ३, भागः ७, भा.८ इति बोध्यम् । व्याख्या एकाशीति सूत्रवत् द्रव्यानुपूरी बोध्या मू० १०९॥
मूलम्-णेगमववहाराणं आणुपुयोदाई किं अस्थि णस्थि? णियमा अस्थि। एवं दुण्णि वि।सू० ११०॥
छाया-नगमव्यवहारयोः आनुपूर्वीद्रव्याणि कि सन्ति न सन्ति ? नियमात् सन्ति । एवं द्वे अपि ॥पू० ११०॥
टीका-सत्र-सपदमरूपणनाद्वारं प्ररूपयति-'णेगमयवहाराणं' इत्यादि। अस्य द्वारस्य व्याख्या द्वयशीति सूत्रात् द्रव्यानुपूर्वीच बोध्या ॥मू० ११०॥ हा) जैसे-(संतपयारूवणया जाव अपापहुंचेव) सत्पदप्ररूपणता यावत् अल्प बहुत्व ,। यहां यावत् शब्द से इस अनुक्तपाठका संग्रह हुआ है"दबप्पमाणं खित, फुलगा, कालोय, अंगर, भाग, भाव," द्रव्य प्रमाण क्षेत्र पर्शना, काल, अंतर, भाग और भाव, इस सूत्र की व्याख्या के लिये देखो पीछेका ८१, वां सूत्र ॥ १०९॥
अव सूत्रकार अनौपनिधिको क्षेत्रानुपूर्वी के अनुगम के भेदरूप प्रथम सत्पदप्ररूपणता का कथन करते हैं
"णेगमयवहाराणं" इत्यादि । शब्दार्थ-(णेगमववहाराणं आणुपुब्बीदवाई किं अस्थि णस्थि ?णियमा अस्थि । एवं दुण्णिवि) नैगमव्यवहारनय संमत आनुपूर्वी द्रव्य हैं या नहीं? (तं जहा) ते प्रा। नीय प्रमाण-(संतपयपहवणया जाव अप्पाबहु थेव) સસ્પદપ્રરૂપણુતાથી લઈને અલ્પમહત્વ પર્યન્તના નવ પ્રકારે અહીં પર્યત ५४ ।। " दवपमाण खित्त, फुसणा, कालोय, अंतरं, भाग, भाव " द्रव्य. प्रभार, क्षेत्र, २५ना, ण, मत२, मा भने माप, मा सात मारे। . ગ્રહણ કરવામાં આવ્યા છે. આ સૂત્રની વ્યાખ્યા માટે ૮૧મું સૂત્ર વાંચી જવું સૂ૦૧૦
હવે સૂત્રકાર અનૌપદ્ધિક ક્ષેત્રાનુપૂર્વીના અનુગામના પ્રથમ ભેદ રૂપ સત્પદપ્રરૂપણુતાનું નિરૂપણ કરે છે__"णेगमववहाराण," त्या:
शा-(णेगमववहाराण' माणुपुम्वोदव्बाई कि अस्थि णस्थि ? णियमा भस्थि, एवं दुण्णि वि)
પ્રશ્ન-નગમવ્યવહાર નયસંમત આનુપૂર્વી દ્રવ્ય છે કે નહી?
For Private and Personal Use Only