Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगबार मूलम्-से किं तं गमववहाराणं भंगसमुक्त्तिणया? णेगमववहाराणं भंगसमुक्त्तिणया-अस्थि आणुपुची, अस्थि अणाणुपुष्वी, अस्थि अवत्तवए। एवं दवाणुपुविगमेणं खेत्ताणुपुवीए वि ते चेव छब्बीसं भंगा भाणियबा, जाव से तं भंगसमुंकित्तणया ॥सू०१०४॥ ___ छाया-अथ का सा नैगमव्यवहारयोः भासमुत्कीर्तनता ? नैगमव्यवहारयोः भङ्गसमुत्कीर्तनता-अस्ति आनुपूर्वी, अस्ति अनानुपूर्वी, अस्ति अवक्तव्यकम् । एवं द्रव्यानुपूर्वीगमेन क्षेत्रानुपूामपि त एव षड्विंशतिर्भङ्गा भणितव्याः, यावत् - सैषा नैगमव्यवहारयोः भङ्गोपदर्शनता ॥सू० १०४॥ ____टीका-अथ भङ्गसमुत्कीर्तनतां मरूपयितुमाह-' से कि तं' इत्यादि। अय का सा नैगमव्यवहारसम्मता मङ्गसमुत्कीर्तनता ? इति प्रश्नः। उत्तरमाह-'णेगमववहाराणं' इत्यादि । नैगमव्यवहारसम्मता मङ्गसमुत्कीर्तनता-अस्ति आनुपूर्वी, समुत्कीर्तनता रूप प्रयोजन सिद्ध होता है। इसके भावार्थ के लिये पीछे ७६ वें सूत्र के भावर्थ को देखो। ॥ १०३ ॥
अब सूत्रकार इसी भंगसमुत्कीर्तनता का निरूपण करते हैं- .. ... "से किं तं गमववहाराणं" इत्यादि।
शब्दार्थ- ( से किं तं गमववहाराणं भंगसमुचित्तणया? ) हे भदन्त ! नैगमव्यवहारनपसंमत वह भंग समुत्कीर्तनता क्या है ?
उत्तर-(णेगमववहारणं भंगसमुक्त्तिणया अस्थि आणुपुव्वी अस्थि भणाणुपुन्वी, अस्थि अवत्तव्वए) नैगमव्यवहार नयसंमत वह भंगसमुत्कीर्तनता इस प्रकार से है-आनुपूर्वी है, अनानुपूर्वी है अवक्तસિદ્ધ થાય છે આ પદના ભાવાર્થ માટે આગળના ૭૬માં સૂત્રને ભાવાર્થ વાંચી જ. સૂ૦૧૦૩.
હવે સૂત્રકાર એજ ભંગસમુત્કીર્તનતાનું નિરૂપણ કરે છે– " से कि तणेगमववहाराण" त्याह- .
उत्तर-(णेगमववहाराण' भंगसमुक्त्तिणया अस्थि आणुपुव्वी, अस्थि अणाणुपुव्वी, अस्थि अवचव्वए) नैगमव्यवहारनयमित समुहीत नानु આ પ્રકારનું સ્વરૂપ દેઆનુપવી છે, અનાનુપવી છે, અને અવક્તવ્યક છે
For Private and Personal Use Only