Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 819
________________ Shri Mahavir Jain Aradhana Kendra feve www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका- 'एएसि णं' इत्यादि एतेषां सप्तानां स्वराणां सप्त स्वरलक्षणानि = तत्तत्फलप्राप्त्यनुसारीणि स्वरशिवानि कथितानि । तान्येव फलत आह— तद्यथा - षड्जेन लभते वृत्तिम्' इत्यादिभिः सप्तभिः श्लोकैः । तथाहि - षड्जेन स्वरेण जनो वृर्ति-जीविकां लभते । तथा षड्जस्वरवतो जनस्य कृतं कर्म विनष्टं न भवति सफलमेव भवतीत्यर्थः । वस्य गावः पुत्रा मित्राणि च भवन्ति । तथा स स्त्रीणां वल्लभः = मियथ भवति । रमेण स्वरेण तु ऐश्वर्यम् = ईशनशक्तिमन्त्रं, सैनापत्यं = सेनापतित्वं, धनानि, वस्त्रगन्ध-वस्त्राणि गन्धांश्च, अलंकारं स्त्रियः शयनानि च लभते । तथा - गान्धारे = गान्धारस्वरे गीतयुक्तिज्ञाः = गीतयो जनावे तारः - गान्धारस्वरगानकर्त्तार इत्यर्थः, सूर्यवृत्तयः - वयः श्रेष्ठा वृतिः=जीविका येषां ते तथा श्रेष्ठ जीविकावन्तः, कलाधिकाः- कलाभिरधिकाः कलाज्ञेषु मूर्धन्याश्च भवन्ति । तथा- कवयः = काव्यकर्त्तारः, 'कुसिनः' इतिच्छायापक्षे- कर्तव्यशीलाः, प्राज्ञाः सद्बोधाश्व भवन्ति । ये अन्ये= पूर्वोभ्यो गीतयुक्तिज्ञादिभ्यो ये भिन्ना भवन्ति ते शास्त्रपारगाः = सकल शास्त्र - निष्णाता भवन्ति । तथा - मध्यम स्वरसम्पन्नास्तु सुखजीविन: = सुखेन जीवितुं शीला संवन्ति । सुखजीवित्वमेव प्रकटयति मध्यम स्वरमाश्रितो जनो हि खादति सुस्वादु भोजनं भुङ्क्ते, पिवति दुग्धादिपानं करोति, ददाति = अन्यानपि भोजयति पाययति च । पञ्चमस्वरसम्पन्नास्तु पृथिवीपतयो भवन्ति तथा शूराः संग्रहकर्त्तारः अनेकगणनायकाश्च भवन्ति । तथा धैवतस्वरसम्पन्नास्तु कलहप्रियाः = क्लेशकारका अवन्ति तथा - शकुनिकाः - शकुनेन श्येनेन पर्यटन्ति, शकुनान् = पक्षिणो घ्नन्ति वा शकुनिकाः = पक्षिघातका लुब्धकविशेषाः । वागुरिका: - वागुरा=मृगवन्धिनी, तया चरन्तीति वागुरिका:- हरिणघातका लुन्धकविशेषाः, सौकरिकाः सूकरेणकरवधार्थं चरन्ति सूकरान् घ्नन्ति वा सौकरिका: = मुकरघातका लुब्धकविशेषाः, तथा - मत्स्यबन्धाः = मत्स्यघातिनश्च भवन्तीति । तथा ये चाण्डाला: चाण्ड कर्माणः, मौष्टिक :-मुष्टिः प्रहरणं येषां ते तथा, मुष्टिभिः प्रहरणशीला इत्यर्थः, सेयाः = अधमजातीया मनुष्याश्च सन्ति, एभ्योऽन्ये च ये पापकर्माणः = पापकर्मपरायणाः सन्ति, तथा च ये गोघातकाः सन्ति ये च चौराः सन्ति, ते सर्वे निपादस्वरमाश्रिता विज्ञेयाः इति । एष पाठः स्थानाङ्गानुसारेण व्यख्यातो गृहीतश्च ॥ सू० १६४ ॥ अनुयोगद्वारसूत्रे हैं, ऐसा जानना चाहिये। यह पाठ स्थानाङ्ग के अनुसार व्याख्यात किया और वहीं से किया है | ॥सू०१६४ ॥ मस्सिओ) ते निषाह स्वरनु उभ्या रे छे स्थानांग प्रभा બ્યાખ્યાત કરવામાં આવ્યા છે અને ત્યાંથી જ લેવામાં આવ્યે છે. For Private and Personal Use Only मा पा भडी સૂ॰૧૬૪

Loading...

Page Navigation
1 ... 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864