Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र १६८ अष्टनामनिरूपणम्
I
इति | आधारकालभावे = आधारे काले भावे च सप्तमी भवति, यथा- 'तत् अस्मि' न्निति, अस्मिन् कुण्डादौ तद् वदरादिकं तिष्ठति इत्यर्थः । अत्राधारे सप्तमी बोध्या । काले यथा - 'मधौ रमते' भावे तु - ' चारित्रेऽवतिष्ठते' इति । आमन्त्रणे तु अष्टमी विभक्ति भवति । यथा - 'हे युव' - न्निति । अत्र च नामविचारप्रस्तावाद प्रथमादि विभक्त्यन्तं नामैत्र गृह्यते । तथा चाष्ट विभक्ति भेदादष्टविधमिदं भवति । न च प्रथमादि विभक्तयन्तनामाष्टकमन्तरेणाऽपरं नामास्ति, अतोऽनेन नामाष्टकेन सर्वस्य वस्तुनोऽभिधानद्वारेण सङ्ग्रहादष्टनामेत्युच्यते इति भावार्थः । एतदुष संहर माह व देवदष्टनामेति ।। ० १६८ ॥
For Private and Personal Use Only
فران
उसको अथवा गये हुए इसकी यह वस्तु है । (आहारकालभावे य सत्तमी पुण हव) आधार में, काल में और भाव में सप्तमी विभक्ति होती है । जैसे - तं इमम्मि ) इस कुण्ड आदि में बदरादि फल हैं। यह आधार में सप्तमी विभक्ति को दृष्टांत है । काल में सप्तमी विभक्ति का हृष्टान्त " मधौ रमते " कोयल वसन्त में आनंद पाती है, यह है । भाव में सप्तमी विभक्ति का दृष्टान्त - " चारित्रेऽवतिष्ठते " यह साधु अपने चारित्र में उहरा हुआ है - यह है । (आमंतणे अट्ठमी भवे) आमंत्रण अर्थ में अष्टमी विभक्ति होती है। (जहा) - जैसे- (हे जुवाणन्ति) ये युवन्तरुण ! यहां पर नाम के विचार का प्रस्ताव होने से प्रथमादि विभक्त्यन्त नाम ही ग्रहण किया गया है। इस प्रकार आठ प्रकार की विभ कियों के भेद से नाम आठ प्रकार का होता है । प्रथमादि विभक्त्यन्त नामाष्टक के विना और दूसरा नाम नहीं है । इसलिये इस नामाष्टक तेनी अथवा गयेस यानी भावस्तु छे. (आहार कालभावे य सत्तमी पुण हवइ) આધારમાં, કાળમાં અને ભાવમાં સપ્તમી વિભકિત હાય છે જેમ કે-(R' इमम्मि ) या झुंड वगेरेमां हर वगेरे इणेो छे मा आधारमा सप्तमी विभ तिनुं उदाहरणु छे हासभां सप्तभी विलतिनु उदाहरण " मधौ रमते " ક્રાયલ વસતમાં આનંદ માણે છે ભાવમાં સપ્તમી વિભકિતનું ઉદાહરણ “ चारित्रेऽवतिष्ठते " मा साधु पोताना यारित्रमां ४ स्थिर छे. (आमंतणे अट्टमी) आमंत्रथु अर्थभां भी विलति होय छे. (जहा) प्रेम (हे जुवागत्ति ! ) हे युवन् ! तरु ! हीं नाभवियार प्रस्तावने सीधे प्रथमा कोरे વિભર્યંત નામ જ ગ્રહણ કરવામાં આવ્યાં છે આ પ્રમાણે આઠ પ્રકારની વિભકિતઓના ભેદથી નામ આઠ પ્રકારના હાય છે પ્રથમા વગેરે વિભત્સત