Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 40
________________ भयवं] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ भरिए २२२ । भयवं-भगवान् माहात्म्यवान् । उत्त० ४८३ । भगो-बुद्धि- मात्रान्तरसंबन्धी भ्राता । प्रश्न० ८७ । भग० ५८६ । यस्यास्तीति भगवान् । उत्त० ३०६ । धर्यवान् श्रुतवान् | म्यागनिरूपणे भरतः । दश०६३ । चक्रवर्ती। बाव वा । उत्त० ३०७ । ५८५ । चक्रवर्ती । आचा०८। भयसब्ज्ञा-भयवेदनीयोदयजनितत्रासपरिणामरूपा । भरतचक्रवति-प्रथमश्चक्रवर्ती । बृ० प्र० ११० आ । जीवा १५ । भरतचक्रवर्ती-सामायिकप्रतिपत्ती दृष्टान्तः । विशे० भयसन्ना-भयवेदनीयोदयाद् भयोभ्रान्तस्य दृष्टिवदन- १०९४ । विकाररोमाञ्चोझेदादिक्रिया सा भयसम्ज्ञा । प्रशा० | भरतादयः-पूर्वापरव्यवहारी ।नंदी० २१८ । भरद्दाओ-भारद्वाजः ब्राह्मणः, अग्निभूतिजीवः । आव० भयसा-यद् भयेन वन्दते तत् । कृति कर्मणि एकादशो १७२। दोषः । माभूद् गच्छादिभ्यो निर्धाटनमिति । आव०५४४ । भरनित्थरणसमत्थो-अतिगुरुकायं दुनिवहत्वाद्भर इव भयसूत्र । बृ० प्र० २०१ आ । भरस्तन्निस्तरणे समर्थः भरनिस्तरणसमर्थः । आव० भयाणि-राजविड्वरादिजनितानि भयानि । उत्त० ४५६ ।। ४२३ । भयाणिया-भयमानीतं यया सा भयानीता, अथवा भयं- भरवह-भारवहा-पोट्टलिकावाहिका । बृ० द्वि० १२५ भयहेतुत्वादनीक-तत्परिवारभूतमुल्कास्फुलिङ्गादिसैन्यं य- अ । पोट्टलिकसार्थः । बृ० द्वि० १२५ अ । स्याः सा भयनीका । भग० १७५ । भरह-भरतः प्रथमचक्रवर्ती । नरवरेन्द्रः । आव० १५६ । भयानकः-भयजनकसनामादिवस्तुदर्शनादिप्रभवो भ ओघ० १७९ । भरतः-ग्राम्यन्तरे प्रविष्टस्य बाह्यकरणनको रसः । अनु० १३५ । रहितस्यापि केवलज्ञानोत्पत्ती दृष्टान्तः । आव० ५२९ । भयाली-जम्बूद्वीपस्य भरतक्षेत्रे आगामिन्यां चतुर्विशिकायां भारत:-रोहकः । बाव० ४१६ । प्रथमश्चक्रवर्ती । सम० अधादशमतीर्थकरस्य पूर्वभवनाम । सम० १५४ ।। १५२ । भरत:-आराधनाविषये विनीतानगर्या राजा । भयालु-भयबहुला । बृ. द्वि० २३ आ । आव० ७२४ । आत्माभिषिक्तो भरतश्चक्रवर्ती । व्य० भर-भर:-क्षेत्राद्याश्रितराजदेय द्रव्यप्राचुर्यम् । विपा० ३९ । द्वि० १२६ आ । बृ० तृ० २५५ अ । नि. चू० तु. विनयकरणलक्षणो आचारः । विशे० ६३६ । भर:- २३ आ। नि० चू० प्र० २७० । भरत:-चक्रवत्तिवाढम् । नंदी. १५३ । भार! । उत्त. ५८१ । विशेषः । उत्त० ४४८ । ठाणा० ४३३ । भरत:भरए-भरकः । पिण्ड० १५४ । ओघ० १५९ । भरत:- आगामिकाले भरतक्षेत्रे प्रथमश्चक्रवर्ती । सम० १५४ । प्रज्ञा० ३०० । भरत:-चक्रवर्ती राजा । उत्त० ५८२ । कर्मभूमिविशेषः । भरगा-रूवगा । नि० चू० द्वि० १६७ अ । ठाणा०६८ । भरत:-अधःस्थानप्रतिपत्ती सिद्धः। ७० भरणी-नक्षत्रविशेषः । ठाणा० ७७ । ज्ञाता० १५४ ।। तृ० १६ आ । भरत:- कर्म भूमिविशेषः । प्रज्ञा० ५५ । सूर्य० १३० । भरहकूड-भरताधिपदेवकूटम् । जं. प्र. २६६ । भरत-प्रमाणामुलै ईष्टान्तः । विशे० २०२ । बृ० प्र० भरहजबु-भरतजम्बुः । दश० २३ । २७६ आ । नविशेषः । ६० प्र० १०६ आ। कर्म- | भरहवारओ-भरतदारक:-रोहकः । आव० ४१६ । भूमिविशेषः । प्रश्न० १६ । वर्षविशेषः । प्रज्ञा०७३। भरहराय-भरतराजः-साधूनां भक्तेन निमन्त्रणकर्ता चक्रो। उत्त० ५०४ । भग० ३०५ । उत्त० ६२४। अधर्म २ । त° ६२४। अधम- ० तु. ५२ अ। कारिनिग्रहकृताजा । अनमस्पार्थिवनमयिता । उत्त० भरा-भरा-यवसादिसमूहः । पिण्ड० ३६ । ३१३ । चक्रवर्ती मूर्छारहितत्वे दृष्टान्तः । प्रज्ञा० २० । भरिए-भरितः-हस्तपाशितः । विपा० ५६ । भरित:नदी० २१८ । नटविशेषः । नंदी० १४५ । रामस्य भृतः । भग० २७५ । (४५) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286