Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
वित्तल ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ विदुर
वित्तल-वित्रलं विचित्ररेखोपेतम् । व्य. द्वि० २३४ अ। विदम-सुपार्श्वनाथप्रथमशिष्यः । सम० १५२ । विदर्भः। वित्तस-वित्तसति । ओघ० १४२ ।
भग० ६२१ । वितासण-वित्रासणं-विकरालरूपादिदर्शनम् । आव० विदरिसण-विदर्शन-विरूपाकारम् । उमा० ३४ । विद
र्शन विकृतं रूपं दर्शयति विदर्शन-अलग्नमेव लोको वित्ति वृत्तिः-जीविका । ज्ञाता० ३७ । वृत्तिः-निवाहः। लग्नं पश्यति । बृ. f• १४ अ । ज्ञाता० १७ । वृत्तिः-भक्तग्रहणंयात्रामात्रा वृत्तिः । विदर्भकनगर-सिन्धुसौवीरजनपदे उदायनराजधानी । औप० ३७ ।
प्र३० ८९ । वित्तिए-वित्तिक-वित्त द्रव्यं तदस्ति यस्य तत् वृत्तिकं, विदलकड-वंशशकलकृतः । ठाणा० २७३ । विदलकटः ।
वृत्तं वाऽऽश्रितलोकानां ददाति यत्तत् वृत्तिदम् । औप०५। आव० २८६ । वित्तिकतार-वृत्ति:-जिविका तस्याः कान्तारं-अरण्यं विदारिका-मूलविशेषः । दश० १७६ । तदिव कान्तारं-क्षेत्र कालो वा वृत्तिकान्तारम् । उपा० ! बिदालणं-विदारण-विविधप्रकारदारणम् । प्रश्न. १७ ।
विदित-प्रतीतः । ज्ञाता० २३६ । वित्ती-वृत्ति:-भिक्षावृत्तिः । व्य० (?) । वृत्तिः-सूत्रविव- विदितत्थकाया-विदितोऽर्थकायः-अर्थराशिः श्रुताभिधेयो रण:-व्याख्यानम् । विशे० ६१४ । द्वात्रिंशत्कवलपरि- यया सा विदितार्थकाया । प्रश्न० १०७ । माणलक्षणा वृत्तिः । आचा० २६४ । वृत्तिः-जीवनम् । विदित्वासमुद्देशन-ज्ञात्वा परिणामिकत्वादिगुणोपेतं शिष्य अनु० १३० ।
यद् यस्य योग्यं तस्य तदेव समुद्दिशति । उप्त० ३९ । वित्तीकंतार-वृत्तिकान्तारः । आव० ८११ । विदित्वोद्देशनं-विदित्वा-ज्ञात्वा परिणामिकत्वादिगुणोपेतं वित्तीकप्प-पूर्णप्रायः । तं० ।
शिष्यं यद् यस्य योग्यं तस्य तदेवोद्दिशति इति विदि. वित्तीसंखेव-वृत्तिसङ्क्षपः-गोचर्याभिग्रहरूपः । दश०२८०।। त्वोद्देशनम् । उत्त ३९ । वित्थडबहुल-विस्तारबहुलम् । आव० ३३७ । । विदिन्न-वितीर्णम् । भग० ६२१ । वित्थार-विस्तार:-व्यासः सकल द्वादशाङ्गस्य नयः पर्या- विदिसप्पइन्न-विदिक्प्रतीर्णः मोक्षसंयमाभिसुखा दिक लोचनम् । प्रज्ञा० ५८ । विस्तार:-पृथुस्वम् । ठाणा० ततोऽन्या विदिक्, तां प्रकर्षेण तीर्थों विदिक्प्रतीर्णः । १८७ ।
आचा० २१२ । वित्थाररुई-विस्ताररुचिः-विस्तारो-व्यासस्तेन रुचिर्यस्य विदिसिवाए-विदिग्वातः-यो विदिग्भ्यो वाति । जीवा. स । उत्त: ५६३ । द्रव्याणां पर्याया यथायोग प्रत्यक्षा- २९ । दिभिः सर्वेश्च नेगमादिप्रकारैः उपलब्धा स विस्ताररुचिः। विदिसीवाए-विदिग्वातो-यो विदिग्भ्यो वाति । प्रज्ञा प्रज्ञा० ५६ । वित्थाररुती-विस्तारो-व्यासस्ततो रुचिर्यस्य स तथेति, विदु-विदित्वा । बृ० द्वि० २८० आ।
येन हि धर्मास्तिकायादिद्रव्याणां सर्वपर्यायाः सवैन यप्र. विदुग्ग-बहुपहिं पन्वतेहिं विदुग्गं । नि० चू० द्वि० ७० माणर्शाता भवन्ति स विस्ताररुचिः । ठाणा० ५०३। आ। विदुर्ग-समुदाय: । भग० ६२ । वित्यिण्ण-विस्तीर्णम् । ओघ० १२३ ।
विदुपक्ख-साहुपक्खो, साहुणोपक्खो । नि० चू० प्र० विस्थिया-विस्तृता-अमूढा । ज० प्र० २०९ ।
४७ आ। विदंडओ-विदण्डक:-कक्षाप्रभृतिः । ओघ. २१८ । विदुर-ज जत्थ गमणकम्मसमारंभादिसु अणभिहियं तं विदंसग-विदंशक:-विशेषेण दशतीति श्येनादिः । उत्त. विदुरं-विगवारम् । नि० चु० तृ. ६६ अ । ज्ञाता. ४६० । विदंशतीति विदंशक: श्येनादिः । प्रश्न० १३ ।। २०८ !
(६८३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286