Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
रायाणिए ]
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४
[ रिउन्हाता
रायाणिए - रत्नाधिक:- चिरदीक्षितादिः । दश० २३५ । राता - रायवन्तः शब्दान् कारयन्तः स्वज पिकाभ्यतु वाद
गीतार्थः । ओघ १७ ।
रायाभिओग - राजाभियोगः । आव ० ८११।
रायाभिसेय - राज्याभिषेक - राज्याभिषेक - राज्याभिषेकसामग्रोम् । ज्ञाता० ५१ । रायारविखयो- सिरोरक्षः । नि० चू० प्र० ११५ अ । रायाराम - राजाराम : - क्षत्रियपरिव्राजकविशेषः । औप०
६१ ।
रायाराया- राजराजः -क्षत्रियपरिव्राजकविशेषः । औप० ६१ ।
रायावगाराराया साहिए
या हिट्ठिय-राजाधिष्ठितः - स्वयमध्यासितः
१८९ ।
। ज्ञाता० २३६ ।
। ज्ञाता० ४६ ।
· ज्ञाता०
रायाहिणकज्जा-राजाधीनां कार्यों यस्य स राजाधीन राह-राधः । उत्त० १६ ।
कार्याः । ज्ञाता० १८६ |
यन्तः । जं० प्र० २६४ ।
रावेइ - घृत जलाभ्यामार्द्रयति । ज्ञाता० २०६ । राशि - सजातीयवस्तुसमुदायः । विशे० ३२८ । राशि:स्कन्धे का थिकनाम । वि० ४१६ । राशित्रयच्यापकः- वेदाशिकः । आव० ३११ । राष्ट्र - जनपदेकदेशः । भग० ६९१
राष्ट्रपाल - मायापिण्डोदाहरणे नाटकविशेषः । पिण्ड० १३८ ।
रासी- राशि:- त्रैराशिकपन्वराशिकादि । ठाणा० २६३ ॥ धान्यादेरुत्करस्तदविषयं सङ्ख्यानं राशिः स च प राशिव्यवहारः इति प्रसिद्धः, । ठाणा० ४६७ । बहुल्ले दश ० चू० ७४ । राशि:- स्कन्धे कार्थिकनाम । विशे० ४२६ ।
शहक्खनणा-राघक्षमणा - आर्याविशेषः । उत्त० ९९ । राहग - आराधकः । आ० उ० । राहस्सिए - राहस्थिकाः पुरुषेण भोगे स्त्रियाः स्तनिताचाः । बृ० द्वि० ५६ व
रालउ - कंगुभेया । दश० ० ९२ । कङ्गुलपलालम् । राहु-भगवत्यां द्वादशशतके षष्ठ उद्देशकः । भग० ५५२ ॥ नि० चू० द्वि० ६१ अ ।
राहुकम्मं राहुकर्म रहुक्रिया । सूर्य० २८८ । राहुहत जस्थ रविससीण गहणं आसी तं राहुहतं ॥ नि० चु० तृ० ६६ अ ।
राहुहय-राहुहूतं यत्र सूर्यस्य वा ग्रहणम् । ६२ अ ।
राहू-अष्टाशीती महाग्रहे चतुश्चत्वारिंशत्तमः । ठाणा० ७९ ॥ भगवत्यां द्वादशशते षष्ठीद्देशकः । भग० ५८५ | राहुः ॥ जं० प्र० ५३५ । सूर्य० २८७ । रिखा रेखा । बृ० प्र० ८८ अ
रायाहीण - राजाधीनः - राजवशवर्तिनः । ज्ञाता० १८९ । रायो - चमरेन्द्रस्य द्वितीयाऽग्रमहिषी । भग० ५०३, ५०५ । राल - रालक-तृणविशेषः । सूत्र० ३०९ ।
Jain Education International
•
रालग - बोषधिविशेषः । प्रज्ञा० ३३ । लक:- धान्य- | विशेषः । तृणपश्ञ्चके चतुर्थो भेदः । आव०६५२ । रालक:धान्यविशेषः । दश० १६३ । रालगः । आव० ८५५ । रालक:- कङ्गविशेषः । ठाणा० ४०६, २३४ । रालक:कङ्गविशेषः । भग० २७४, ८०२ । रालकः - कङ्ग विशेष एव स चायं विशेष: बृहच्छिराः कङ्कुरल्पशिरा रालक: । जं० प्र० १२४ । अल्पतरशिरा रालकः । नि० चू० प्र० १४४ आ ।
रालियं -रालिकं अतिशयेन स्कारप्रभूतवेला मिति यावत् । व्य० द्वि० ४८ आ ।
राव - प्रशिवप्रादुर्भावः । नंदी० ६२ ।
शवग-राजा । नि० ० द्वि० १०७ अ ।
रावण - सीतापहारी राक्षसः । प्रश्न० ८७ । नारायणवासुदेवशत्रुः । आव० १५६ ।
व्य ० प्र
रिगणं प्रग्रतः किचिचलनं । वृ० तृ० ११ रिछो-अच्छल्लो | नि० चू० द्वि० १२६ म । रिछोली- पङ्क्तिः । विशे० ६२० । रिउगइ - ऋजुगतिः- गतिभेदः । भग० २८७ | रावण :- | रिउजड़ - ऋजुजड: - शिष्यभेदः । मग० ६१ । रिउन्हाताऋतुस्नाता । आव० ३४३ ।
( ८९३ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286