Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 115
________________ matis आनन्दसागरसू रिसङ्कलित : मुखमङ्गलिका मुखरपिशाच - पिशाचभेद विशेष : " मुख्यः - यथार्थः । विशे० ७८४ । दश० १५९ । h मुक्खगइ - मोक्षगतिः - उत्तराध्ययनेषु अष्टविंशतितममध्यय मुकुंद-मुकुन्दः - वासुदेवो बलदेवो वा । बाचा० ३२८ । नम् । उत्त० ६ । भग० ४६३ । मुकुन्द:मुकुन्दः - वादित्रविशेषः । । जीवा० २८१ - प्रतिनियतदिवसभावी मुकुन्दो - वासुदेवो बलदेवो । बलदेव: 1 आचा० ३२= । उत्त० १४३ । मुकुन्दः -बलदेवः मुकुंदमहो मुकुन्दमहः - बलदेवस्य - उत्सवः । जीवा० २८१ । मुखगइ ] - P ५६२ | मोक्षं - दुःखापगमं मोक्षकारणं संयमानुष्ठानम् । छाचा० २३४ । मोक्षः- जीवकर्मवियोगसुखलक्षणः । मुखगमणबद्धत्रिषसन्नाह-मोक्षगमनबद्धचिह्नसन्नाहः, मोक्ष - मुक्तिस्तदगमनाय बद्धमिति घृत चिह्न - धर्मध्वजादि तदेव सन्नाहो दुर्वचनशरप्रसरनिवारकः क्षान्त्या दिर्वा येन सः । उत्त० ४६४ । सुक्ख पह- मोक्षपन्थाः तीर्थंकर । आव० ७८० । मुक्ख पदे सिय-मोक्षपथदेशितः - तीर्थंकरदेशितः । आव० ७८० । मुक्खभावविन्न - मोक्षे-मुक्तौ भावेन - अन्तःकरणेन प्रति पन:- आश्रितः मोक्षभावप्रतिपन्नः, मोक्ष एव मया साधितव्य इत्यभिप्रायवान् । उत्त० ५.८७ । मुक्त बाह्याभ्यन्तरग्रन्थिबन्धनात् । सम० ५ । मुक्तकग्रन्थः । आचा०५० । मुक्तदेस्य:मुक्तमुक्तोली | आचा० १७० । । सूत्र० २७३ । मुक्तव्याकरण। नि० चू० द्वि० २३ आ । मुक्तादाम - (मगधदेश प्रसिद्धं) कुम्भप्रमाणमुक्तामयम् । जीवा ० २१० । मुक्तामणिमय - मुक्ता: - मुक्ताफलानि मणयः - चन्द्रकान्तादि रत्नविशेषाः मुक्तरूपा वा मणयो रत्नानि मुक्तामणयः तद्विकारो मुक्तामणिमयः । सम० ७८ । मुक्तावलि - तपोविशेषः । ६५० प्र० ११३ आ । मुक्तावली - मुक्ताफलमयी | ज्ञाता० ४३ । मुक्तार्शल - मोक्तिकपर्वतः । अनु० २५४ । मुक्ताशैलमयं। नि० चू० द्वि० १ आ मुक्ति-निर्लोभिता । उत्त० ५६० । मुख-मुख वस्त्रिका | ओघ० १११ । गन्ध्या उपिरि यद्दोयते । अनु० १५१ । मुखशेतिका - मुखविधानाय पोतं - वस्त्रं मुखपोतं मुखपोतमेव ह व चतुरङ्गुलाधिकवितस्तिमात्रप्रमाणत्वात् मुखपोतिका - मुखवस्त्रिका | पिण्ड० १३ । Jain Education International मुच्चेज्जा । दश० २३१ । For Private & Personal Use Only । प्रज्ञा ७० । मुस - मुसा खाड हिल्ला कृतिः । प्रश्न० ८ । मुंगुसपुंछ - भुजपरिसर्प विशेषः । उ० २१ । मुसा खाडहिल्ला | उपा० २४ । ७ मुग्ग-मुद्र - प्रसिद्धाः । भग० २६० । औषधिविशेषः । प्रज्ञा० ३३ । मुद्गः । दश १५३ । भग० ६०२ । मुग्गकली - अन्तकायभेदः । भग० ३०० । मुग्गपण्णी - साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ । सुग्गपन्नी वनस्पतिविशेषः । भग० ८०४ । मुग्गर- मुग्दर:- प्रायुघविशेषः । उत्त० ४६० । मुग्गरपाणी - मुग्द रपाणि: - राजगृहस्य बहिर्यक्षविशेषः, अर्जुनमालाकारस्य कुलदेवता । उत्त० ११२ । मुग्र्गासिंग मुद्र्गासिंग:- मुद्गफलिका । प्रज्ञा० २६६ । मुग्गसिल्ल - मुद्गशैलः । आव० १०० । सुग्गा - मुद्गाः । पिण्ड० १६८ । मुद्गाः - धान्यविशेषः । अनु० १९३ । मुग्गा छिवाडी - कोमलमुद्गफली । बृ• प्र० १६५ आ । मुग्धक अव्यक्त विज्ञानम् । निरय० ३० । मुच्चइ - मुच्यते - पुण्यापुण्यरूपेण कृच्छ्रेण कर्मणा । जीवा० ४५ । शेषकच्यते । प्रज्ञा० ६०६ : प्रतिसमयं विमुच्यमानो मुच्यते । भग० ३४ । मुच्चति मुच्यते भवोपग्राहिक मं चतुष्टयेन । उत्त ० ५७२ । मुच्यते भवोपग्राहिकर्मणा । आव० ७६१ । सुच्चिस्संति- मोक्षन्ति - कर्मराशेः परिनिर्वास्यन्ति-कर्मकृत• विकारविरहाच्छोती भविष्यन्ति । सम० ७ । मुच्चेज्जा - मुच्येत भवोपग्राहिक मंभिरपि । प्रज्ञा० ४०० ॥ ( ८६२ ) www.jainelibrary.org

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286