Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 266
________________ वुड्डसावय ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ [वैटिया वृद्धसावय-वृद्धभावकः ब्राह्मणः इत्यन्ये । अनु० २५ ।। वृत्तच्छत्वर-चतुरङ्गलादिबाहल्यं सर्वतोऽपि रज्जुविस्तीर्ण वूड्डावासो- । नि० चू० प्र० २३६ अ । लोकमध्ये वृत्तच्छत्वरम् । विशे० २२३ । वुड्डिकाए-वृष्टिकायं-प्रवर्षणतो जलसमुहं प्रकरोति-प्रव. वृत्तिः-वर्तनम् । आचा० ३३४ । वाटकविशेषः । पति । भग० ६३४ । उत्त० ४९० । आजीविका। नंदी० १५३ । आजीविका वुड्रिडा-वृद्धिप्रयुक्तम् । आव० ३५७ । नंदी० १६। । विविधाभिग्रहवर्तनम् । नंदी० २१० । वूड्डी-वृद्धिः-वृद्धिप्रतिमासः । सूर्य ० ७ । वृद्धिशुक्लपक्षे वृत्तिः । सम० १११ । चन्द्रमसो वृद्धिप्रतिमासः । जोवा० ३४५ । वृद्धिः- | वृत्तिदानं-यद्भगवत्किवदन्तीनिवेदनवृत्तिकल्पं परिभाचन्द्रमस: प्रकटताया उपचयः । सूर्य ० २४३ । वृष्टिः- षितं संवत्सरनियतं दानं दीयते तत् । बृ० प्र० १९६ महद्वर्षणम् । भग० २०० ।। ___ अ । वृत्तिदानम् । आव २३० ।। वूढ-व्यूहः-सगरादिसाझामिकम्युहः । ठाणा० २१७ । वृथाभागो-कापालिकः । आव० ६२८ । वुणाविया-वायितम् । आव० ३०७ । वृद्धवाद-आचार्यपारम्पर्यश्रुत्यायातो वृद्धवादः । आचा. वुण्ण-खुभियं । नि० चू० प्र० २०४ आ । २६२ । वुत्तत्थ-उक्तार्थ:-स्पष्टार्थः । श्राव० ८५३ । वृद्धवासावग्रह-अवग्रहविशेषः । सम० २३ । वृत्तपडिवुत्तया-उक्तप्रत्युक्तिका । भग० ५४८ । वृद्धशील: । ध्य. द्वि. ३९१ । वुत्तुं-वक्त-उक्त्वा । आव० १३४ । वृद्धशीलता-वपुर्मनसो निर्विकारता । ठाणा० ४२३ । वुत्था-उषिता । ज्ञाता. १४८ । वपुषि मनसि च निभृतस्वभावता निर्विकारतेति । वुप्पइ-उप्यते । आव० १५० । उत्त० ३६ । प्पाएमाण-व्युत्पादयन् दुर्विदग्धीकुर्वन् । भग० ४८९ । | वृद्धाचार्या: । नंदी० १३४ । प्युत्पादयन् । आव० ३१४ । वृद्धिः-औषधिविशेषः । उत्त० ४९. । नंदी० १५९ । सीमंत-वसन्ति वा साहु गुणाहि ते । उत्त० २४९ । वृन्त-मूलनालः । बृ० प्र० १६३ अ । वुसीमउ-वस्तुमान्, वस्तूनि-ज्ञानादिनि तद्वतो ज्ञानादि- वृन्तक-पत्रबन्धनम् । उत्त० ३३४ । मानिति वश्यः आत्मवशग:-वश्येन्द्रिय इति । सूत्र० | वृन्तस्थायिना उर्वमुखेन । सम० ६१ । १७३ । वृन्ताकी-गुच्छविशेषः। आचा० ३० । गुच्छभेदः । मग. सोमओ-वश्य इत्यायत्तः, स चेहारमा इन्द्रियाणि वा, | ३०६ । उत्त० ६६२ । वश्यानि विद्यन्ते येषां वश्यवन्तः । उत्त. २४६ । वृन्दं-पटलम् । आव० ७८८ । [-खुशीमतो वश्यवताम् । उत्त० २४९ । वृश्चिक-पृथिव्वाश्रितो जीवभेदः । आचा० ५५ । वसीमा-वशोमानः-सविग्नाः । उत्त० २४६ । वृषभग्रामः- विवक्षितस्य स्थानस्य समन्ततः सन्ति वृष। प्रतिक्षेपम । समः १२० ययसनांच्या भग्रामः । व्य. द्विः ३७२ आ । चकम्यूटे-चकाकृतो तुम्बारकप्रध्यादिषु राजन्यकस्थापना वृषभवाहण-वृषवाहन:-शङ्करः । जीवा० ३९१ । व्यूहम् । ज० प्र० १३९ । व्यूहः-इदमित्थमेवं रूपो. बंगल-विह्वल:-निस्सहाङ्गः । प्रभ० ४६ ।। निश्चयः । औप. ६९ । कलाविशेषः । ज्ञाता०३८ । वंट-विहस्तविस्तरः । ध्य० प्र० २७५ अ । व्यूहः-प्रतिक्षेपः। नंदी० २१३ । वेंटल-वेण्टलं निमित्तादि । पोष० १५४ । वृकम्। नंदी० १४७ । वेटला । व्य. दि. २३५ अ । वृतिवर्धनादि । विशे० ४३७ । वैटलाजीवा- । नि० चू• दि. ११५ । वृत्तचन्दक: । सूर्य० ७८ । टिया-विण्टिका । आव० २९१ । (१०१३) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286