Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 110
________________ मिच्छदिदिया ] अल्पपरिचितसेवान्तिकसम्बकोषः, मा० ४ [मित्तदोसवत्तिए उदितमिथ्यात्वमोहनीयः । सम० २८ । मिथ्या दृष्टिः । मिच्छादुक्का-मिथ्यानुष्कृतम् । दश० १०४ । . पिण्ड । ६९ । मिच्छापच्छाकड-मिध्येतिकृत्वा पश्चास्कृतं-न्यायवादिमि. मिच्छदिष्ट्रिया-मिथ्याष्टका:-मिथ्या-विपर्ययासवती जि. यंत्तत् मिथ्यापश्चास्कृतम्, अधर्मद्वारस्य द्वादशमं नाम । नाभिहितार्थमाश्रिद्धानवती दृष्टि:-दर्शन-श्रवानं येषां ते प्रश्न० २६ । मिथ्याष्टिका:-मिथ्यात्वमोहनीयकम्मोदयादरुचित जनव-मिच्छापावतग-मिथ्याप्रवचन-शक्यादितीषिकशासनमिचनाः। ठाणा, ३० । . ति । ठाणा. ४५१ । मिच्छा-मिथ्या । णा० ४६६ । मिथ्या-अनृत. | मिच्छामि-मिथ्या-विपर्यस्तोऽस्मि-भवानि मिथ्याकरोमि दश० १२६ । मिथ्याकार:-मिथ्याक्रिया। आव २५८ । | वा, मिथ्यामीति, म्लेच्छवदाचरामि वा म्लेच्छामिति मिरथ्या-विपरीतम् । बा. (?) । म्लेच्छा-पारसी कादयः। मिच्छामि । ठाणा० २१५। .. बृद्वि० १३४ । द्वितीया सामाचारी। भग ६२० । मिच्छावाद-मिथ्यावादः-नास्तिक्यम् । दश० १११ । शधासामाचार्या द्वितीया। ठाणार ५००। मिध्येति मिथ्यावाद:-नास्तित्वम् । ठाणा० २११।। प्रतिक्रमामि। बाव० ५७२ । मिच्छोवयार-मिथ्योपचार:-मातस्थानगर्भा । क्रियाविमिच्छाउकाड-मिथ्यादुकृतम् । आव० २६४। शेषः । श्राव० ५४८ । मिच्छाउक्कडपयक्खरत्या-मिथ्यादुष्कृतपदाक्षरार्थः । मिज-मरण-प्राणत्यागः । भग० १६ । आव० ७८२ । | मिणाल-मृणालं-पद्मनालम् । प्रभ० १६३ । मृणालमिच्छाकार-कपंचित् स्खलितस्य मिथ्या मदीयं दुष्कृतः । पमनालः । जीवा० १९८ । मृणाल-पद्मतन्तुः । वीवा. मिति भणनं मिथ्याकारः। ० प्र० २२२ अ । मिथ्याअसदेतद् यन्मयाऽचरितमित्येवं करणं मिथ्याकरः । अनु० मिणालिया-मृणालिका-बिशम् । जीवा० २७२ । मिणिमिणतं ।ओष. १७७ । मिच्छादसण-मिथ्या-विपरीतं दर्शनं मिथ्यावर्शनम् । मितः-पूरितः । अनु० २२४ । . . ठाणा० १४६ । मिथ्यादर्शनं-अतत्त्वे तस्वाभिनिवेशक. मितवोहो-मृगवीथी । ठाणा० ४६८ । । पम् । उत्त० ७०७ । मिथ्यादर्शन-अतत्त्वार्षश्रद्धानः | मित्त-मित्र:-मणिपदानगरनुपतिः । विपा० ९५ । मित्रंमिति । सम. ९ पश्चास्नेहवत् । ठाणा० २४५ । मित्र-स्नेहास्पदम् । मिच्छादसणवत्तिया-मिथ्यादर्शनप्रत्ययिकी, विंशतिक्रि ज० प्र० १२३ । मित्रं-सुहत् । भग० १६३ । मित्रंयामध्ये चतुर्थी। बाव. ६१२ । मिथ्यादर्शनं-मिथ्यात्वं सहवर्षितम् । उत्त० २६१ - मित्रं-सहपांशुक्रिडितादि । प्रत्ययो यस्याः सा तथा । ठाणा० ४२ । उत्त० १८८ । मित्र-सुदद । विपा० ५८ । मित्रमिएकादंसणसल्ल-मिथ्यादर्शनशल्यम् । ओष० २२७ ।। स्नेहविषयः । जीवा० २८१ । मित्र:-वणिग्ग्रामे राजा। बहादशमं पापस्थानकम् । ज्ञाता० ७५ । । विपा० ४५ । मित्रः-तृतीयमुहूर्तः । ज० प्र. ४६१ । मिच्छादण्ड-मिथ्येव-अनपराधिष्वेव दोषमारोप्य दण्डो मित्रः-तृतीयो मुहूर्तः । सूर्य० १४६ । मित्रः-नन्दपुरामिथ्यादण्डः । सूत्र० ३३० । धिपतिः । विपा. ७६ । मिच्छादिट्ठी-मिथ्यादृष्टिः-अन्यतीर्थकः । भग० १९१ । मित्तगा-बलव्यन्तरेन्द्रस्य प्रथमानमहिषी । ठाणा० २०४ । मिथ्याष्टिः- भूतनामे प्रथम गुणस्थानम् । आव० ६५० । मित्तजण-मित्रजनः सुहल्लोकः । सम० १२८ । यदा पुनरेकस्मिन्नपि वस्तुनि पर्याय वा एकान्ततो विप्र-मित्तवाम-जम्बूद्वीपे भरतवर्षेऽतीतायामुत्सपिण्यां प्रथमः तिपद्यते तदा मिथ्यावृष्टिरेव । प्रज्ञा० ३८८ । मिथ्या | कुलकरः । सम० १५० । ठाणा० ३९८ । दृष्टिः-विपर्यस्तदृष्टिः । जीवा० १८ । मित्तदोसवत्तिए-मित्रदोषप्रत्यय:-मातापित्रादिनामल्पेऽप्य1 अल्प० १०८) ( ८५७ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286