Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
विवेगट्ठ ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
.
[ विष्णुकुमार
त्यागः । ठाणा० ६५ । विवेकः-विशिष्टबोधः । भग० । विशेषयति-नयत्येन स्थापयति । अनु० २६६ । १०० । विवेकः-नरकपात नाद्यपायहेतुत्वात् परित्यागः । विशेषलब्ध्यक्षरं
।बृ० प्र० १० आ। दश. ३६ । देहादास्मन आत्मनो वा सर्वसंयोगानां विशेषवचनं-करणं अपवादश्च । ज० प्र० १४१ । विवेचन-बुद्धया पृथक्करणं विवेकः । औप० १४ । विशेषसामान्यार्थावगृह-औपचारिकः । अवग्रहे तृतीयो विविच्यतेऽनेनेति विवेकः-प्रायश्चितम्, विवेक:-प्रभावः । भेदः । नंदी. १७४ । आचा० २१७ । विवेकः-अनेषणीयस्य भक्तादेः कथञ्चित | विशेषा
। ठाणा. १३. गृहीतस्य परित्यागः । आव० ७६४ । विवेक:-परित्यागः। विशोधन-उच्चारादिस्वरहितोपकरणादेः प्रक्षालनम् । बृ० बृ० तृ० १४१ अ ।
तृ. १५६ आ । विवेगटू-विवेकार्थ:-स्याज्यत्यागादिकः । भग० १००। । विशोधिकोटी- ।बृ० प्र० १८० अ । दश० २३१। विवेगपडिमा-विवेचनं विवेक:-त्यागः, स चान्तराणी | विशोध्य
। दश० २३१ । कषायाणां बाह्यानां च पणशरीरानुचितभक्तपानादीनां विधमण
। आव. २६० । ओघ० ७३ । तत्प्रतिपत्तिविवेकप्रतिमा । औप० ३२ ।
विश्रसा-जरा । उत्त० ३९० । विवेगभासा-विवेकभाषी-माषासमित्युपेतः । आचा०विधान्तभागधेयः-
।बाचा. २२० । ३९२ ।
विधेणिः
आव. १४ । विवेगारिह-विवेक:-अशुद्धभक्तादित्यागः तदहः । भग० विधोतसिक:-सन्देह। । उत्त. ४६६ ।
९२० । विवेकाह-अशुद्धभक्तादिविवेचनम् । बोप० ४१ । विश्वकमी-मायापिण्डदृष्टान्ते नटः । पिण्ड० १३७ । विवेयग-विवेचकः-परिष्ठापकः । अोघ• १९१ । | विश्वतोमुखं
।बृ. प्र. ४६ ब । विश्वोयण-स्त्रीणामनादरकृतो विकारः । ज्ञाता० १४४। विश्वावसव-गन्धर्वभेदविशेषः । प्रशा० ७. । विशालशृङ्गः-ग्रहणंषणादृष्टान्ते पर्वतः । पिण्ड ० १४६ । । विष
। भग०. १८१ ।. विशाला-वापीनाम । ज० प्र. ३७० । कुलवालक. | विषकर:
। नंदी. १६२ . भङ्गना पुरी । नंदी० १६७ ।
विषमकटभिन्नं
बृ० प्र० १७५७। विशालापुरी-यत्र मुनिसुव्रतस्वामिपादुके । नंदी० १६७ । विषमवेलापत्तनस्थ ग्लानो । दश० १८२ । विशिष्ट। ठाणा० २०५ । विषयः
ओघ० १५७ । विशिष्टच्छन्दकः
विषयगिद्ध-विषयगृद्धः-शब्दादिविषयानुरक्तः । आव० विशिष्टवर्णादिगुणोपेत-अभिनवः । जीवा० १२१ । विशिष्टा-तीक्ष्णा । ज० प्र० ५२७ ।
विषयराग-शब्दादिविषयगोचर अप्रशस्तपरिणामविशेष: विशीर्णः
। नंदी० १६१। आव० ३८७ । विशुचिका
। आचा० ३३० । विषाण-गजदन्तः । ज० प्र०२६५ । विक्षुद्धिकोटि
। आचा० २७१। विष्टर-आसनम् । सम० १५ । विशुध्यमानक
। विशे० ५५४। बिष्ठर-भाजनविधिविशेषः । जीवा० २६६ । विशेष-भेदः । ठाणा० ४९३ । विशेष:-पर्यवः । भग०
ठाणा० २५६ । ८८६ । एकोनत्रिशद्विशेषाः । विपा. ४५ । विशेषः- विष्णुकुमार-योजनलक्षप्रमाणशरीरविकुर्वको महर्षिवि. पर्यायो धर्मश्च । प्रज्ञा० १७६ ।
शेषः । उत्त० २०४ । विष्णुकुमारः। (?) १.१.४७७। विशेषतः अपुनर्भावरूपतया । प्रज्ञा० ३ । विशेषापगमेन । . वक्रियलब्धो दृष्टान्तः । वृ० दि० १३३ ब । नृपशिप्रज्ञा० ११३ ।
क्षायां दृष्टान्तः । बृ० दि० १३४ प । ( REE )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286