Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
रहसंगेली]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ राइल्लेऊण
तत् कबंटविशेषः । उत्त० १७८ । रथवीरपुरम् । रहावत्-रथावतः-पर्वतविशेषः । आव० १७६, ३०४ । अष्टमनिह्नवोत्पत्तिस्थानम् । विशे० ६३४ । रहितं-अग्रपादाम्यामीक्षणं एकपक्षष्टिसंबन्धो वा । बृ. रहसंगेल्ली-रथसङ्गेलो-रथसमूहः । ज्ञाता० ५८ । भग० द्वि० १४ आ। ४७४। रथसंगल्लिः-रथसमुदायः । औप० ७२ । रथ- रहिय-रहितः-परित्यक्तः । उत्त० ४२८ । सङ्गेनी रथसमुदयः, (देश्योऽयं शब्दः) । ज० प्र० २६५ । राअ-राजा-चक्रवर्ती। भग० ७०० । भरताधिपः । रहसाअभक्खाण-रहा-एकान्तस्तेन हेतुना अभ्याख्यानं आव. १५६ । चक्रवर्ती-वसुदेव:-बलदेवः-महामण्डलिरहोऽभ्याख्यानम् । उपा० ७ ।
कश्च । अनु० २३ । रहसिर-रथशिरः-रथाप्रभागः, काकमुखः । ज० प्र० राईदिय-रात्रिन्दिवं-रात्रिदिवसप्रमाणम् । सूर्य० ६१ । २४६ ।
राइ-धर्मकथायां प्रथमवर्ग द्वितीयमध्ययनम् । ज्ञाता. रहसुत्तं-रहस्यसूत्र-निशोथादिकम् । ६० द्वि० १४५ अ। २४७ । राजा-महामण्डलिकः । ठाणा० ४६३ । रहस्याभ्याक्यानं-स्त्रीपुंसयोः परस्परस्मरेणान्यस्य वा राइए-रात्रिशब्दोऽप्यहोरात्रवाची । ज० प्र० १५० । रागसंयुक्तं हास्यक्रीडासंगादिभिः रहस्येनाभिशंसनम् । राइणा-राज्ञा । ओघ० १९८ । आव० ३६७ । तत्त्वा० ७-२५ ।
| राइणिओ-रानिकः-आचार्यः । आव० ६३८ । रालिक:रहस्स-ह्रस्वं-अल्पम् । ठाणा० ४३ । रहस्यं -एकान्तम् । आचार्यः, अन्यो वा यो जातिश्रुतपर्यायादिभिर्महान् । सूत्र० ११० । ह्रस्वस्वर-लघुशब्दम् । अनु. १३२ ।। आव• ६५४ । ठाणा० ३६६ । रहस्य-ऐदम्पर्यम् । भग० ११४ । राइणियपरिभासिय-रानिकपरिभाषी-यो रानिकस्य. रहस्य-एकान्तकृत्यत्वात् । अब्रह्मणस्त्रयोविंशतितमं नाम आचार्यस्य जातिश्रुतपर्यायादिभिर्महतोऽन्यस्य वा पराभव प्रश्न. ६६ । एकान्तयोग्यः । भग० ७३६ । ह्रस्व:- कारी । पञ्चममसमाधिस्थानम् । आव० ६५३ । ह्रस्ववर्णाश्रयो विवक्षया लघुर्वा वीणादिशब्दवत् । राइणिया-पुन्वदिक्यिा सब्भा उवदेसगा वा, जे वा अन्ने ठाणा० ४७१ । रहस्यः-अषडक्षीणः । राज. ११६। पूया । दश० चू० १२४ । आव० ७९३ । अपवादपदानि । बृ० तृ. २६५खा। अववातो । नि० राइण्ण-राजन्य:-भगवद्वयस्य वंशजः। भग० ११५ । चू० प्र० १०२ आ । रहस्य-गुप्तत्वम् । ज्ञाता० १९१। यस्तेनैव वयस्यतया व्यवस्थापितस्तद्वंशजश्व राजन्यः । रहस्य-एकान्तयोग्यम् । ज्ञाता० ११ ।
औप० १७ । रहस्सकड-रहःकृतं-प्रच्छन्नकृतम् । भग० ११७ । राइतओ-रागवान् । आव० २०६ । रहस्सगुज्झ-सति रहस्से वि गुज्झंगं मृगीपदमित्यर्थः | राइन्ना-आदिदेवेनव-वयस्यतया व्यवहताः । रहस्स अरुहं जं गुज्झ तं रहस्सगुज्झं । नि० चू० प्र० ४८१ । कुलार्यभेदविशेषः । प्रज्ञा० ५६ । राजन्या:२९२ आ ।
वयस्यतया व्यवस्थापिताः । ज० प्र० १४५ । राजन्या:रहस्सटाणं-गुज्झावरगा जत्थ वा राहस्सियं मंतेति । सखिस्थानीयाः । आचा० ३२७ । ये तु वयस्यतयाऽऽचदश० चू० ७६ ।
रितास्ते राजन्याः। ठाणा० ३५८ । राजन्या:-भगवद्वयस्यरहस्सब्भक्खाण-रहस्याम्याख्यानं एकान्तेऽम्याख्यानं अस- वंशजाः । राज. १२।। दध्यारोपणम् । आव० ८२० ।
राइभत्ते-रात्रिभक्त:-रात्रिभोजनम् । दश० ११६ । -रहस्यिकम् । आव० ३६७ ।
राइमई-राजीमती:-उग्रसेनपुत्री । दश० ९६ । रहस्सिया-रोहस्यिको । बृ० प्र. ५९ आ। | राइयं-रात्रिक-रजनिनिवृत्तम् । प्रतिक्रमणविशेषः । आव० रहाणीयं-रहेहिं बलदरिसणा रहाणीय । नि० चू० द्वि० ५६३ ।।
राइल्लेऊण-रालालिप्तं-सन्धितं कृत्वा । आव. ४२५। (८८८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286