Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 63
________________ मंगलफलह] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ मंडकप्पुते मंगलफलह- नि० चू० प्र० १८१ । १८८ । मंगलयं-वृतान्त-आख्यानकम् । आव० ४३४ । मंचाइमंचे-मञ्चातिमश्च:-वित्रादिभूमिकाभावतोऽतिशायी मंगला-सुमतिजिनस्य माता । पाव. १६० । सम. | मन्चस्तत्सहशो योगः । सूर्य० २१३ । १५१ । सुमतिनापजननी । नंदी० १५८ । मंगलया- मंचाइमंचकलियो-पञ्चातिमञ्चकलिता । जीवा० २४६ । मंगले-अनर्थप्रतिघाते सायाः । ६० प्र० १४३ । | मंचुल्लिा -मञ्चिका । बाव० ९३ । मंगलावई-मंपलावती विजयः । ०प्र० ३४६ । मंगला- मंचुधिया ।वृ.प्र. २९ बा । वतीविजयः । ६० प्र० ३५२ । मंजरि-मञ्जरी । भग० ३७ । मंगलावई कूड-मंगलावतीकूटः, सौमनसवक्षस्कारे तृतीयं | मंजरियामच्छ-मत्स्यविशेषः । जीवा• १६ । कूटम् । जं. प्र. ३५३ । मंजिट्टा-मजिष्ठा-रापद्रम्यविशेषः । जीवा० २६९ । मंगलाबई विजय-मंगलावतीविजयः । ५० प्र० ३५३ ।। मनिष्ठा-रागद्रव्यविशेषः । प्रज्ञा० ३५९ । मंगलावती-महाविदेहे विजयः । नदीविशेषः । ठाणा०६०। | मंजिट्ठावण्णाभ-मजिष्ठावर्णाभ-लोहितं, राहुविमानम् । मंगलावत्त-मंगलावर्तनामविजयः । जं० प्र० ३४६ । | सूर्य० २८७ । देवविमानविशेषः । सम० १७ । मंजु-मन्जुः-प्रियः । जीवा० २०७। मन्जुः-प्रियः । २७७ । मंगलावत्तकूडे-मङ्गलावतंकूट-नलिनकूटवक्षस्कारे चतु- मंजुघोसा-मञ्जुषोषा-उत्तरत्याग्निकुमाराणां घण्टा । कूटम् । जं. प्र. ३४६ । पं० प्र० ४०८ । मज्जुघोषा-दिक्कुमाराणां घण्टा । मंगलिय-मांगलिक:-गीतगायकः । आव ८६३ । । ० प्र० ४०७ । मंगल्य-मङ्गलकं-स्वस्तिकादि । जीवा० २२७, ३६२ । मंजुमंजु-अतिकोमलः । भग० ४८३ । मञ्जुमजुःमंगल-माङ्गल्यं-हितार्थपावकम् । भग० ११६ माङ्गल्यं-- अतिकोमलः । ६० प्र० १४४ । रितोपशमः साधुः । भग० १२५ । मंजुल-मन्जुलं-कोमलम् । भग० ४६९ । मन्जुलं-मधु. मंगी-सद्यग्रामस्य प्रथमा मुर्छणा । ठाणा० ३९३ । रम् । प्रभ० १५६ । मजुलं-मधुरम् । निश्य० ३० । मंगुल-असुन्दरम् । ठाणा० २७२ । मञ्जुलः-मधुरः । प्रभ० ७४ । मंगुली-गोशालकः । उपा० ३७ । मंजुसा । ठाणा.८०। मंगुसा-मुजपरिसर्प विशेषः । प्रज्ञा० ४६ । भुजपरिसर्पः | मंजुस्सरा-मञ्जुस्वरा-अग्निकुमाराणां घण्टा । जं० प्र० तिर्यग्योनिकः । जीवा० ४० ।। ४०७ । मञ्जुस्वरा-दाक्षिणात्यानामग्निकुमाराणां घण्टा। मंगू-आर्यमङ्गः-ऋद्धिरससातगौरवदृष्टान्ते मथुरायामा- | जं० प्र०४०८। चार्यः । आव० ५७६ । मंजूसं । ज्ञाता० ११७ । मंच-स्तम्भन्यस्तफलकमयः । ज्ञाता. ६३ । अक्कुड्डो । मंजूसा-दादशयोजनदीर्घा मजूषा । ठाणा० ४५० । नि० पू० द्वि ८४ अ । स्थूणानामुपरिस्थापितवंशकट- | मञ्जूषा । आव० ४०१, ५५६ । मन्जूषा-राजधानी. कादिमयः । वृ० वि० १६८ था। मञ्चः । बाचा०] नामा । जं० प्र० ३४७ । ३६२ । मञ्चः-स्थूणानामुपरिवंशकटकादिमयो जनप्रतीतः। मंडंब-अर्धगम्यूततृतीयान्त मान्तररहितं मण्डपम् । राज. ठाणा० १२४ । मञ्चः । दश. १७६ । मञ्च:-अभितिको ११४। मञ्चः । भय० २७४ । मञ्चः-मञ्चसहशो योषः। मंड-घृतसङ्घातस्य यदुपरिभागस्थितं घृतं स मण्डः । सूर्य० २३३ । जीवा० ३५४ । मंचगपाय-मश्चकपादः । आव० ५७८ । मंडकप्पुते-मण्डूकप्लुत:-माण्डूकप्लुत्या यो जातो योगः, मंचा-मालका:-प्रेक्षणकद्रष्टजनोपवेशननिमित्तम् । जं०प्र० । दशमो योगः । सूर्य० २३३ । (८१०) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286