Book Title: Agam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
arraf सञ्जीवनी टीका अ. १ अनगारागारधर्म निरूपणम्
२१
"जह य परिहीणकम्मा सिद्धा सिद्धालयमुर्विति, तमेव धम्मं दुविहं आइक्खइ, तंजहा- अगारधम्मं, अणगारधम्मं च । अणगारधम्मो ताव इह खलु सव्वओ सव्वत्ताए मुंडे भवित्ता अगाराओ अणगारियं पव्वयह, सव्वाओ पाणाड़वायाओ वेरमण, सव्वाओ मुसावायाओ वेरमणं, सव्वाओ अदिन्नादाणाओ वेरमणं, सव्वाओ मेहुणाओ वेरमणं, सव्वाओ परिग्गहाओ वेरमणं, सव्वाओ राइभोयणाओ वेरमणं, अयमाउसी ! अणगारसामइ धम्मे पण्णत्ते । एयस्स धम्मस्स सिक्खाए उट्ठिए निगंथे वा निग्गंधी वा विहरमाणे आणाए आराहए भवइ ।
१ छाया-यथा च परिहीणकर्माणः सिद्धाः सिद्धालयमुपयन्ति, तमेव धर्म द्विविधमाख्याति, तद्यथा - अगारधर्मः, अनागारधर्मश्च । अनगारधर्मस्तावदिहखल सर्वतः सर्वतया मुण्डो भूत्वा, अगाराद् अनगारतां प्रव्रजति, सर्वस्मात् प्राणातिपाताद् विरमणम् (१) सर्वस्मान्मृपावादाद् विरमणम्, (२) सर्वस्माददत्तादानाद् विरमणम्, (३) सर्वस्मान्मैथुनाद विरमणम्, (४) सर्वस्मात्परिग्रहाद् विरमणम्, (५) सर्वमाद् रात्रिभोजनाद् विरमणम्, (६) अयमायुष्मन् ! अनगारसामयिको धर्मः प्रज्ञप्तः । एतस्य धर्मस्य शिक्षायामुपस्थितो निर्ग्रन्थो वा निर्ग्रन्थी वा विहरन आज्ञाया आराधको भवति ।
"जिससे समस्त कर्मों को खपाकर सिद्ध भगवान् सिद्ध गतिको प्राप्त होते हैं वह धर्म दो प्रकारका है - (१) अगारधर्म (२) अनगार धर्म । (२) सम्पूर्ण रूप से (द्रव्य भावसे) मुण्डित होकर गृहका त्याग कर अनगार - ( साधु ) पनेको प्राप्त होना, समस्त प्रकार के प्राणातिपात से विरत हो जाना, सर्व प्रकार के मृषावाद से विरत हो जाना, सब प्रकार के अदत्तादानसे विरत हो जाना, सब तरहके मैथुनोंसे विरत हो जाना, समस्त परिग्रह से विरत हो जाना, समस्त रात्रिभोजन से विरत हो जाना
* જે વડે સમસ્ત કર્માંને ખપાવીને સિદ્ધ ભગવાન સિદ્ધગતિને પામે છે, ते धर्म में अहाना छे: (१) अगारधर्म, (२) अनगारधर्म.
(२) स ंपूर्ण ३ये (द्रव्य-लावर्थी) भुस्ति थाने गृहनो त्याग उरीने अनगार (સાધુ)પણાને પ્રાપ્ત થવું—સ પ્રકારના પ્રણાતિપાતથી વિરત થવું, સર્વ પ્રકારના મૃષાવાદથી વિરત થવું, સર્વ પ્રકારનાં અદત્તાદાનથી વિત થવું, સર્વ પ્રકારનાં મૈથુનથી વિરત થવું, સમસ્ત પરિગ્રહથી વિત થવું, સમસ્ત રાત્રિ@ાજયથી વિરત
ઉપાસક દશાંગ સૂત્ર