Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१२८
भगवती सूत्रे
भाषते प्ररूपयति दर्शयति प्रदर्शयतीत्यादीनां ग्रहणं भवतीति ' से णं अरिहंताणं आसायणाए बट्ट' स खलु अर्हताम् आशातनायां वर्तते, तथा 'अरिहंत - पन्नत्तस्स धम्मस्स आयायणाए बट्टई' अत्पस्य धर्मस्य आशातनायां वर्तते यो जानन्नपि लोकेभ्यः प्रज्ञापयति प्रदर्शयति वा स भगवतो भगवत्मरूपि der धर्मस्य च विराधनां करोति - इत्यर्थः तथा 'केवलीणं आसायणाए वह ' केवलिनाम् आशावनायां वर्तते' केवलिपन्नत्तस्स धम्मस्स आसायणाए वह ' केवलज्ञप्तस्य धर्मस्य आशातनायां वर्तते 'तं सुगं तुमं मदुगा' तत् सुष्ठु खलु त्वं मद्रुक ! 'ते अन्नउत्थिए एवं वयासी' तान् अन्ययूथिकान् एवमवादीः यस्मात्कारणात् यो यं न जानाति न पश्यति तस्य वस्तुनो बहुजनमध्ये प्ररूपणे करता है यावत् - उस पर भाषण करता है, उसकी प्ररूपणा करता है, उसे दिखाता है। उसे प्रदर्शित करता है। 'से णं अरिहंताणं आसायणाए ब' वह अर्हन्तों की आशातना में रहता है । तथा-'अरिहंत पन्नत्तस्स धम्मस्स आसायणाए वहद्द' अर्हन्तप्रणीत धर्म की आशातना में रहता है तात्पर्य यह है कि जो पूर्वोक्त अर्थादिकों को नहीं जानता हुआ भी लोकों के लिये उनकी प्ररूपणा करता है । अथवा प्रदर्शन करता है वह भगवत्प्रतिपादित धर्म की विराधना करता है। तथा 'केवलीणं आसायणre वट्टह' केवलियों की आशातना में रहता है अर्थात् उनकी आशातना करता है । 'केवलिपन्नत्तस्त धम्मस्स आसायणाए वह' तथा केवलिप्रज्ञप्त धर्म की आशातना करता है । 'ते सुगं तुमं मदुया ! ते अन्न उस्थिए एवं वयासी' तो हे मद्रुक ! तुमने अच्छा किया जो उन अन्ययूथिकों से ऐसा कहा कि जो जिसको नहीं जानता है, नहीं देखता
પિત કરે છે, યાવત તેને પ્રરૂપિત કરે છે અને તેને ભાષા દ્વારા વધુ'વે છે. ' से णं अरिहंताणं आसायणयाए वट्टइ" ते मनुष्य आहुत लगवाननी आशातना ४२वावाणी जने छे. तेम ४ "अरिहंतपन्नत्तस्स धम्मस्स आसायणयाए बट्टइ" અહત ભગવતાએ ઉપદેશેલા ધમની આશાતના કરે છે. કહેવાનું તાત્પ એ છે કે—જે પૂર્વક્તિ અદિને ન જાણવા છતાં પણ લાકોની આગળ તેની પ્રરૂપણા કરે છે. અથવા તેને વધુવે છે. તે વ્યક્તિ ભાવાનની અને ભગવત્પ્રતિ चाहित धर्मनी भाशातना पुरे हे तथा--" केवलीणं आसारणाए वट्टइ" ठेवली प्रज्ञप्त धर्मनी आशातना रे छे. "ते सुद्ठुयं तुमं मद्दुया ! ते अन्नउत्थि एवं वयासी" तो डेभद्रु ! तभी उत्तम उयु ते अन्ययूथिने मे ४. જે કાઈ જે પટ્ટાને કેાઇ જાણતા નથી. કે દેખતા નથી. તેની અનેક સમુ
શ્રી ભગવતી સૂત્ર : ૧૩