Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૬૬
भगवती सूत्रे
स्निग्धो देश रूक्षः, ' एवं जाव सव्वे लहुए सब्वे उसिने देसा कक्खडा देसा मउया देसा निद्रा देमा लुक्खा' एवं यावत् सर्वो लघुकः सर्वः उष्णः देशाः कर्कशाः देशा मृदुकाः देशाः स्निग्धाः देशा रूक्षाः, 'एए चउसट्ठि भंगा' एते चतुःषष्टि भङ्गाः, प्रथमकलानुसारेण इहापि चतुःषष्टि भङ्गाः कर्तव्या इत्यर्थः ४ | 'सव्वे रूर सच्चे निदे देसे कक्खडे देसे मउए देसे सीए देसे उसिने' सर्व : गुरुः सर्वः स्निग्धः देशः कर्कशः देशी मृदुकः देशः शीतः देश उष्ण', 'जाव सव्वे लहुर सच्चे लक्खे देसा कक्arा देसा मया देसा सीया देसा उसिणा' यावत् सर्वो लघुकः सर्वो रूक्षो देशाः कर्कशाः देशा मृदुकाः देशाः शीताः देशा उष्णाः, 'एए उस मंगा' एते चतुःषष्टि भङ्गाः, इहापि
वाला हो सकता है' यहां से लेकर 'एवं जाव सच्चे लहुए, सव्वे उसिणे देसा कक्खडा, देसा मउया, देसा विद्धा, देसा लुक्खा' यहां तक के कथन में भी ६४ भंग प्रथम कल्प के अनुसार करना चाहिये यह कधी चतुष्षष्ठि है। 'सच्चे गरुए सच्वे निद्धे देसे कक्खडे, देसे मउए, देसे सीए देसे उसिणे' वह सर्वाश में गुरु, सर्वाश में स्निग्ध, एकदेश में कर्कश, एकदेश में मृदु, एकदेश में शीत, और एकदेश में उष्ण स्पर्शवाला हो सकता है' यहां से लेकर 'एवं जाब सब्वे लहुए सव्वे लक्खे, देसा कक्खडा, देसा मज्या, देसा सीया, देसा ऊसिणा' यावत् वह सर्वांश में लघु सर्वांश में रूक्ष, अनेक देशों में कर्कश, अनेक देशों में मृदु, अनेक देशों में शीत, और अनेक देशों में उष्ण स्पर्शवाला हो सकता है' यहां तक के कथन में भी ६४ भंग होते हैं यहां
સ્નિગ્ધ અને એક દેશમાં રૂક્ષ સ્પર્શવાળા હાય છે. અહિથી આરભીને ' एवं ' जाव सव्वे लहुए सव्वे उसिणे देसा कक्खडा देखा मउया देसा निद्धा देखा लुम्खा' ते पोताना सर्वांशी मधु सर्वांशथी उष्णु ने देशोभां श અનેક દેશેામાં મૃદુ અનેક દેશેમાં સ્નિગ્ધ અને અનેક દેશેામાં રૂક્ષ સ્પર્શવાળા હેાય છે. અહિં સુધીના કથનમાં પશુ ૬૪ ચેાસઠ ભંગા પ્રથમ કલ્પ પ્રમાણે મનાવી લેવા આ પ્રમાણે આ ચેાથી ચતુષ્પી છે. 'सव्वे गरु सव्वे निद्धे देखे कक्खडे देसे मउए देसे सीए देसे उसिणे' ते પેાતાના સર્વાશથી ગુરૂ સર્વાશથી સ્નિગ્ધ એક દેશમાં કશ એક દેશમાં મૃદુ એક દેશમાં શીત અને એક દેશમાં ઉષ્ણુ સ્પર્શીવાળે होय छे. आ लौंगथी मारलीने 'एव' जाव सव्वे लहुए सव्वे लुक्खे देसा कक्खडा देखा मउया देखा सोया देसा उसिणा' यावत् ते सर्वांशथी सघु સર્વાશથી રૂક્ષ અનેક દેશે!માં કશ અનેક દેશેામાં મૃદુ અનેક દેશેામાં શીત અને અનેક દેશેામાં ઉષ્ણુ પશવાળા હોય છે. અહિં સુધીના કથનમાં પણુ
શ્રી ભગવતી સૂત્ર : ૧૩