Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ.५सू०९ अनन्तप्रदेशिके सप्ताष्टस्पर्शगतमङ्गनि०९१५
-
चतुष्कस्य चतुर्थों भङ्गस्तदेवं तृतीयचतुष्कः । 'देसे कक्खडे देसे मउए देसे गरुर देसे लहुए देसा सीया देमा उसिणा देसे निद्धे देसे लुक्खे४' देशः कर्कशो देशो मृदुको देशो गुरुको देशो लघुको देशाः शीताः देशा उष्मा देशः स्निग्धो देशो रूक्ष इति चतुर्थचतुष्कस्य प्रथमो भङ्गः १, देशः कर्कशो देशो मृदुको देशो गुरुको देशो लघुको देशाः शीता देशा उष्माः देशः स्निग्धो देशाः रूक्षा इति चतुर्थचतुष्कस्य द्वितीयो भाः, देशः कर्कशो देशो मृदुको देशो गुरुको देशो लघुको देशाः शीताः देशा उष्माः देशाः स्निग्धाः देशो रूक्ष इति चतुर्थचतुष्कस्य चतुष्क इस प्रकार से है-'देसे कक्खडे, देसे मउए, देसे गरुए, देसे लहुए, देसा सीया, देसा उसिणा, देसे निद्धे, देसे लुक्खे १' यह इसका प्रथम भंग है इसके अनुसार वह एकदेश में कर्कश, एकदेश में मृदु, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, एकदेश में स्निग्ध और एकदेश में रूक्ष स्पर्शवाला हो सकता है १ इसका द्वितीय भंग इस प्रकार से है- देशः कर्कशः, देशो मृदुका, देशो गुरुकः, देशो लघुकः, देशाः शीताः, देशा उष्णा, देशः स्निग्धा, देशाः रूक्षाः २' इसके अनुसार वह एकदेश में कर्कश, एकदेश में मृदु, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, एकदेश में स्निग्ध, और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है २, इसका तृतीय भङ्ग इस प्रकार से है-'देशः कर्कशः, देशो मृदुकः, देशो गुरुकः, देशो लघुका, देशाः शीताः, देशा उष्णाः, देशाः स्निग्धाः, देशो रूक्षः ३' इसके अनुसार वह एकदेश में कर्कश, एकदेश में मृदु, जीना मतावामा भावे छे.-' देसे कक्खडे देसे मउए देसे गरुए देसे लहुए देसा सीया, देना उधिणा, देसे निद्धे देसे लुक्खे१' ५५ ते पोताना એકદેશમાં કર્કશ એકદેશમાં મૃદુ એકદેશમાં ગુરૂ એકદેશમાં લઘુ એકદેશમાં શીત એકદેશમાં ઉચ્ચ એકદેશમાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ સ્પર્શવાળે होय छे. ॥ यथा यमजाना पडे। म छ. १ अथवा ते 'देशः कर्कशः देशो मदुकः देशो गुरुकः देशो लघुरुः देशाः शीताः देशा उष्णाः देशः स्निग्धः देशो रूक्षः२' पोताना देशमा ४० देशमा मृदु देशमा २३ એકદેશમાં લઘુ અનેક દેશોમાં શીત અનેક દેશોમાં ઉષ્ણ એકદેશમાં સિનગ્ધ અને એકદેશમાં રૂક્ષ સ્પર્શવાળો હોય છે. આ ચેથી ચતુર્ભગીનો બીજો माछ. २ ॥ ते 'देशः कर्कशः देशो मृदुको देशो गुरुकः देशो लघुकः देशाः शीताः देशा उष्णाः देशाः स्निग्धाः देशो रूमः३' पाताना देशमा ४श
શ્રી ભગવતી સૂત્ર: ૧૩