Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ.५ सू०९ अनन्तप्रदेशिके सप्ताप्टस्पर्शगतभङ्गनि० ८९१ देशः शीतो देश उष्णो देशः स्निग्धो देशो रूक्षः । अत्रापि पोडशभङ्गाः भणितव्याः, तथाहि-सर्वः कर्कशो देशाः गुरुका: देशाः लघु काः देशः शीतो देश उष्णो देशः स्निग्धो देशो रूक्षः १, सर्वः कर्कशो देशाः गुरुकाः देशाः लघुकाः देशः शीतो देश उष्णो देशः स्निग्यो देशाः रूक्षाः २, सर्वः कर्कशो देशाः गुरुकाः देशाः लघुकाः देशः शीतो देश उष्णो देशाः स्निग्याः देशो रूक्षः ३' सर्वः कर्कशः देशाः गुरुकाः देशाः लघु का देशः शीतः देश उष्णः देशाः स्निग्धाः देशाः रूक्षाः, एकदेश में शीत, एकदेश में उष्ण, एकदेश में स्निग्ध और एकदेश में रूक्ष स्पर्शवाला हो सकता है-इस प्रकार के कथन में भी १६ भंग होते हैं, 'सर्वः कर्कशः, देशाः गुरुकाः, देशाः लघुकाः, देशः शीतः, देश उष्णः, देशः स्निग्धः, देशः रूक्षः' ऐसा यह प्रथम भंग है, द्वितीय भंग इस प्रकार से है-'सर्वः कर्कशः देशाः गुरुकाः, देशाः लघुकाः, देशः शीतः, देश उडणः, देशः स्निग्धः, देशाः रूक्षा:२' सर्वांश में वह कर्कश, अनेक देशों में गुरु, अनेक देशों में लघु एकदेश में शीत, एकदेश में उग, एकदेश में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है २ 'सर्वः कर्कशः, देशाः गुरुकाः, देशा लघु काः, देशः शीतः, देश उष्णः, देशाः स्निग्धाः, देशो रूक्षा३' सर्वांश में वह कर्कश, अनेक देशों में गुरु, अनेक देशों में लघु, एकदेश में शीत, एकदेश में उष्ण अनेक देशों में स्निग्ध और एकदेश में रूक्ष स्पर्शवाला हो सकता है३, 'सर्वः कर्कशः देशाः गुरु काः, देशाः लघुका, देशः शीतः, देश उष्णः નિગ્ધ અને એકદેશમાં રૂક્ષ સ્પર્શવાળ હોય છે. આ પ્રકારના ભંગોના प्रारमा १५५ १६ सण मी थाय छे. ते १२ मा प्रमाणे छे. 'सर्व: कर्कशः, देशाः गुरुकाः देशाः लघुकाः देशः शीतः देश उष्णः देशः स्निग्धः देशः रूक्षः१' 24॥ ५। 1 छे. मानो मथ ५२न प्राकृत ५४मा मापे छ. डवे मील समतावामां आवे छे. 'सर्व': ककेशः देशाः गुरुकाः देशाः लघुकाः देशः शीतः देश उष्णः देशः स्निग्धः देशाः रूक्षा:२' ते पाताना सा. શથી કર્કશ અનેક દેશોમાં ગુરૂ અનેક દેશમાં લઘુ એકદેશમાં શીત એક દેશમાં ઉણું એક દેશમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળ હોય छ. २ ५५ त 'सर्व: कर्कशः देशाः गुरुकाः देशाः लघुकाः देशः शीतः देश उष्णः देशाः स्निग्धाः देशो रूक्षः३' पाताना सशिथी ।४मन शोभा ગુરૂ અનેક દેશોમાં લઘુ એકદેશમાં શીત એકદેશમાં ઉણુ અનેક દેશોમાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ સ્પર્શવાળો હોય છે. આ ત્રીજો ભંગ છે. ૩ अथवा ते 'स: कर्कशः देशाः गुरु.काः देशाः लघुकाः देशः शीतः देश उष्णः
શ્રી ભગવતી સૂત્ર : ૧૩