Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१३२
भगवतीस्त्रे वन्दित्ता नमस्यित्वा एवम्-वक्ष्यमाणप्रकारेणावादीत् 'पभू णं भंते ! प्रभुः समर्थः खलु भदन्त ! 'मदुए समणोबासए' मद्रुकः श्रमणोपासकः 'देवाणुप्पियाणं अंतियं जाव पवइत्तए' देवानुप्रियाणामन्तिके समीपे यावत् प्रत्रजितुम्' भगवान् गौतमो भगवन्तं नमस्कृत्य उक्तान् हे देशानुपिय ! किमयं मद्रुकः श्रमणोपासकः भव समीपे यावत्पदेन मुण्डो भूत्वा आारात् अनगारितां प्रव्रजितुं समर्थः किमितिभावः। भगवानाह-'णो इणडे' इत्यादि। 'णो इणहे समडे' नायमर्थः समर्थः 'एवं जहेव संखे तहेव अरुणाभे जाव अंतं काहिई' एवं यथैव शंखस्तथैव अरुणाभे यावद् अन्तं करिष्यतीति । साक्षादयं मत्समीपे दीक्षां न अहिष्यति किन्तु यथा शंखो नाम श्रावकः द्वादशशतके प्रथमोद्देशके उक्तः तथैव अपमपि अरुणाभनामकविमाने उत्पध ततश्च्युन्या महाविदेहे उत्पथ समाराधितमोक्षमार्गः केवलज्ञानमवाप्य सेत्स्यति मात्स्यते मोक्ष्यति परिनिर्वास्यति सर्वदुःखानामन्तं करिष्यतीति ॥मू० ३॥ उन्होंने प्रभु से ऐसा पूछ। 'पभूणं भंते ! मददुए समणोवासए देवानु. प्पियाणं अंतिय जाव पचहत्तए' हे भदन्त ! श्रमणोपासक मद्रुक क्या
आप देवानुप्रिय के पास धर्मको श्रवण कर मुंडित होकर अगारावस्था का परित्याग करके अनगारावस्था धारण करने के लिये समर्थ है ? इसके उत्तर में प्रभु ने कहा-'णो इणढे समढे' हे गौतम ! यह अर्थ समर्थ नहीं है। 'एवं जहेव संखे तहेव अरुणाभे जाव अंतं काहिह' अर्थात् यह साक्षात् रूप से मेरे पास दीक्षा ग्रहण नहीं करेगा, किन्तु द्वादशशतक के प्रथम उद्देशक में कथित शंख श्रावक के जैसा यह अरुणाम नामक विमान में उत्पन्न होकर और फिर वहां से चवकर महाविदेह में उत्पन्न होगा, और वहां मोक्षमार्ग की आराधना करेगा उससे यह केवल. ज्ञान को प्राप्तकर सिद्धगति पावेगा, बुद्ध हो जावेगा, मुक्त हो जावेगा, परिनिर्वाण हो जावेगा एवं सर्वदुःखों का विनाश कर देगा ॥सू० ३॥ a पछी माय भगवान्ने । प्रमाणे पूछ्युं “पभू णं भंते ! मदुए सणणोवासए देवाणुप्पियाणं अंतियं जाव पवइत्तए” उगवन् भए। પાસક મક્ક આપ દેવાનુપ્રિય પાસે મુંડિત થઈને અગાર અવસ્થાને ત્યાગ કરીને અનાગાર અવસ્થા ધારણ કરી શકશે? આ પ્રશ્નના ઉત્તરમાં પ્રભુએ કહ્યું
--"णो इणटूठे समठे" है गौतम मामय परेर नथी. 'एवं जहेव संखे तहेव अरूणाभे जाव अंतं काहिह” अर्थात् ते साक्षात् ३५थी भारी पासे દીક્ષા સ્વીકારશે નહીં પરંતુ બારમા શતકના પહેલા ઉદ્દેશામાં વર્ણવેલ શંખ શ્રાવકની જેમ આ મક શ્રાવક અરૂણાભ નામના વિમાનમાં ઉત્પન્ન થઈને તે પછી ત્યાંથી ચવીને મહાવિદેહમાં ઉત્પન્ન થશે. અને ત્યાં મોક્ષમાર્ગની આરાધના કરીને કેવળજ્ઞાન પ્રાપ્ત કરશે અને તે પછી તે સિદ્ધ ગતિ મેળવશે. અર્થાત્ સિદ્ધ થશે. બુદ્ધ થશે. મુક્ત થશે. અને પરિનિર્વાત થશે, અને સર્વ દુઃખોને અંત કરશે. સૂ૦ ૩
શ્રી ભગવતી સૂત્ર : ૧૩