Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०२ पुगलस्य वर्णादिमत्यनिरूपणम् ५९३ चत्वारो भंगा भवन्तीति । 'सिय कालए य सुकिल्लए य' स्यात्-कदाचिन कालथ शुक्लश्च अत्रापि चत्वारो भंगाः, तथाहि-स्यात् कालश्च शुक्लश्च १, स्यात् कालय शुक्लाश्च २, स्यात् कालाश्च शुक्लश्च ३, स्यात् कालाश्च शुक्लाश्चेति चतुर्थः ४, एवं चत्वारो भंगा अत्रापीति भावः। 'सिय नीलए य लोहियए य' स्यात् नीलच लोहितश्च अयापि चत्वारो भंगाः तथाहि-स्यात् नीलश्च लोहितश्च प्रदेशयोनीलस्वात् प्रदेशयोलोहितत्वाञ्च १, स्यात् नीलश्च लोहिताश्च प्रदेशस्य नीलत्वात पदेशानां लोहितत्वादिति द्वितीयः २, स्यात् नीलाच लोहितश्च प्रदेशत्रयस्य नीलत्वात् प्रदेशमात्रस्य लोहितत्रादिति तृतीयः ३, स्यात् नीलाश्च लोहितावेति चतु. कालाइच पीतश्न ३' कदाचित् वह अपने अनेक प्रदेशों में काला हो सकता है और एक प्रदेश में पीला भी हो सकता है 'स्यात् कालाइच पीताश्च४' कदाचित् उसके बहुत से अंश काले हो सकते हैं और कदाचित् बहुत से अंश पीले भी हो सकते हैं। 'सिय कालए य सुकिल्लए य१, 'स्यात् कालच शुक्लश्च१, स्थात् कालश्च शुक्लाश्च२, स्थात् कालाश्च शुक्लश्च३, स्यात् कालाश्च शुक्लाइच४' इस प्रकार ये चार भंग कृष्णवर्ण के साथ शुक्लवर्ण को युक्त करके बने हैं इसका अर्थ स्पष्ट है अब नील और लोहित को युक्त करके जो चार भंग धनते हैं ये इस प्रकार से हैं-'मिय नीलए य लोहियए य १' इस भंग में उसके दो प्रदेशों में कदाचित् नील वर्ण हो सकता है और दो प्रदेशों में लाल वर्ण भी हो सकता है 'सिय नीलए य लोहियगा य' इस भंग में उसका एक प्रदेश नील वर्ण का हो सकता है और ३ श छ.२, 'स्यात् कालाश्च पीतश्च' थित त पाताना भने प्रदेशमा કૃણ વર્ણવાળે હેઈ શકે છે અને એક પ્રદેશમાં પીળા પણ હોય છે. ૩ 'स्यात् कालाध पीताश्च४' हाय तेन । म य श छ भने घाम। म पीपा ५ श छ.४ 'सिय कालए य सुकिल्लए य१ स्यात् कालश्च शुक्लश्५१ स्यात् कालाश्च शुक्लश्च२ स्यात् कालश्च शुक्लाइच३ स्यात् कालाव शुक्लाश्च४' मा शतना मा या२ गो पनी साथ યુક્ત-શ્વેત વર્ણની ચેજના કરીને બને છે.
હવે નીલ વર્ણ અને લાલ વર્ણને અને જે ચાર ભંગ બને છે તે मा प्रभाव छे. 'सिय नीलए य लोहियए य१' मा ५सालमा तना में प्रशा કદાચ નીલ વર્ણવાળ હોઈ શકે છે. અને બે પ્રદેશે કદાચ લાલ વર્ણવાળા પણ डश छ.1 'सिप नीलए य लोहियगा य२' मा मामा तना પ્રદેશ નીલ વર્ણવાળે હાઈ શકે છે. અને ૩ ત્રણ પ્રદેશ લાલ વર્ણવાળા પણ
શ્રી ભગવતી સૂત્ર : ૧૩