Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२२०
भगवतीसूत्रे
-
-
कदाचित् चतुःस्पर्श वा भवति एतदेव कथयति 'जहा' इत्यादिना 'जहा अट्ठपएसिए जाव सिय चउफासे पन्नत्ते' यथाऽष्टप्रदेशिको यावत् स्यात् चतुःस्पर्शः पज्ञप्तः एतत्पर्यन्तमष्टप्रदेशिकमकरणमवगन्तव्यम् । एतस्यैव विवरणं क्रियते'जइ एगवन्ने' इत्यादि । 'जह एगवन्ने एगवन्नदुःसन्नतिवन्नवउपना जहेब अट्ठ. पएसियस्स' यदि एकवर्णः एकार्णद्विवर्णत्रिवर्ण चतुर्वर्ण यथे। अष्टमदेशिकस्य, अष्टपदेशिकवदेव नवप्रदेशिकस्कन्धस्यापि एकवर्षद्विवर्णत्रिवर्णचतुर्वर्णवत्त्वं व्याख्येयम्-द्विप्रदेशिकस्कन्धादारभ्य अष्टप्रदेशिकस्कन्धार्यन्तमेतत् सर्वम् अने. रसोंवाला और कदाचित् पांच रसों वाला होता है, कदाचित् वह दो स्पर्शों वाला, कदाचित् वह तीन स्पर्शों वाला, और कदाचित् वह चार स्पर्शों वाला होता है, इसी विषय को आगे के सूत्रपाठों से स्पष्ट किया जाता है और अतिदेश से यही बात समझाई जाती है-'जहा अट्टपएसिए जाव सिय च उफासे पन्नत्ते' जिस प्रकार आठ प्रदेशों वाला स्कन्ध यावत् चार स्पर्शी वाला कहा गया है, इसी प्रकार से नवप्रदेशिक स्कन्ध के विषय में भी चार स्पशों तक का कथन करना चाहिये, जैसे'जह एगवन्ने-एगवन-दुबन्न-तिवन-चउवन्ना जहेव अट्टपएसियस्स' यदि वह एक वर्णवाला, या दो वर्णों वाला, या तीन वर्णों वाला या चार वर्णों वाला, होता है तो जैसा कथन इनके विषय का अष्टप्रदेशिक स्कन्ध के प्रकरण में किया गया है वैसा ही कथन इनके विषय का नवप्रदेशिक स्कन्ध में भी करना चाहिए, विप्रदेशिक स्कन्ध से लेकर अष्टप्रदेशिक વાર ચાર રસોવાળે અને કઈવાર પાંચ રસેવાળે હોય છે. કોઈવાર તે બે સ્પર્શેવાળે, કઈવાર ત્રણ સ્પર્શાવળે, કઈવાર ચાર પશેવાળો હોય છે. આજ વિષયને આગળના સૂત્રપાઠથી સ્પષ્ટ કરવામાં આવે છે-અને અતિદેશથી मा पात समन्तामा आवे छे.-'जहा अपएमिए जा सिय चउफासे पन्नस्ते' २ शत मा प्रदेशवाणे २४५ यावत् या२ २५वाणे। डीय छ तेम કહેવામાં આવ્યું છે. એ જ રીતે આ નવ પ્રદેશવાળો કંધ પણ ચાર સ્પશે. વાળો હોય છે. ત્યાં સુધીનું સઘળું કથન આઠ પ્રદેશી સ્કંધની જેમ જ ४२९ ते मा प्रमाणे .-'जइ एगवन्ने एगवन्न, दुवन्न, तिवन्न, चउ. वन्ना जहेव अदुपएसियस' २ ते ४ पाणी, मे पाणी, अथवा ત્રણ વર્ણવાળે અથવા ચાર વર્ણોવાળે હોય છે. તે આઠ પ્રદેશવાળા રાધના પ્રકરણમાં આ સંબંધી જે પ્રમાણેનું કથન કર્યું છે. તે જ પ્રમાણેનું સઘળું કથન આ વિષયનું આ નવ પ્રદેશવાળા સ્કંધના સંબંધમાં પણ સમજવું બે
શ્રી ભગવતી સૂત્ર : ૧૩