Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ १०६ अष्टप्रदेशिकस्कन्धस्य वर्णादिनि० ७८३ चत्वारो भङ्गाः (३) एवं काल शुक्लाभ्यामपि चत्वारो भङ्गाः (४) एवं नील लोहिताभ्यां चत्वारो भङ्गाः(५) एवं नीलहारिद्राभ्यामपि चत्वारो भगाः (६) एवं नीलशुक्लाभ्यामपि चत्वारो भङ्गाः (७) एवं लोहित हारिद्राभ्यामपि चत्वारो भङ्गाः (८) कृष्ण और शुक्ल वर्ण के योग में भी होते हैं-जैसे 'स्थात् कृष्णश्च शुक्लश्च १ स्यात् कृष्णश्च शुक्लाश्च २ स्यात् कृष्णाश्च शुक्लश्च ३, स्यात् कृष्णाश्च शुक्लाश्च ४ ।
इसी प्रकार से चार भंग कृष्ण के स्थान पर नीलपद रखकर और उसके साथ लोहितपद का योगकर बनते हैं जैसे-'स्यात् नीलश्च लोहितश्च १, स्यात् नीलश्च लोहिताश्च २, स्थात् नीलाइच लोहितश्च ३, स्यात् नीलाश्च लोहिताश्च ४,' इसी प्रकार से चार भंग नील और पीत वर्ण के योग से बनते हैं-जैसे-'स्यात् नीलश्च हारिद्रश्च १, स्यात् नीलश्च हारिद्राश्च २, स्यात् नीलाश्च हारिद्रश्च ३, स्यात् नीलाश्च द्राश्च४' भने प्रदेशमा त पायो भने भने प्रदेशमा पी વર્ણવાળો હોય છે. ૪ આજ પ્રમાણે ૪ ચાર અંગે કાળા અને સફેદ વર્ણના योगथी थाय छे. २ मा प्रभार छ-'स्यात् कृष्णश्च शुक्लश्च१' अवा२ ते
७ अ स वा हाय छे. १ 'स्यात् कृष्णश्च शुक्लाश्चर' व એક પ્રદેશમાં તે કાળા વર્ણવાળ હોય છે અને અનેક પ્રદેશમાં તે સફેદ १ वा हाय छ. २ "स्यात् कृष्णाश्च शुक्लश्च३' भने प्रदेशमा त आणा વર્ણવાળ હોય છે તથા કઈ એક પ્રદેશમાં સફેદ વર્ણવાળે હોય છે. ૩ "स्यात् कृष्णाश्च शुक्लाश्च४' मने प्रशाम त ४ वाणी य छ અને અનેક પ્રદેશોમાં સફેદ વર્ણવાળ હોય છે. ૪
આજ પ્રમાણેના ચાર ભાંગાએ કૃષ્ણ વર્ણની જગાએ “નીલ” પદ મૂકી તથા તેની સાથે “હિત” પદને જવાથી થાય છે. તે આ પ્રમાણે છે – 'स्यात् नीलश्च लोहितश्च १' वा२ नीट पाणी अन द वागे डाय छे. १ 'स्यात् नीलश्च लोहिताश्चर' से प्रदेशमा नle १ पाणी मने भने प्रदेशमा ala a या डाय छे. २ 'स्यात् नीलाश्च लोहितश्च३' અનેક પ્રદેશમાં તે નીલ વર્ણવાળે અને કેઈ એક પ્રદેશમાં લાલ વર્ણવાળો होय छे. 3 'स्यात् नीलाइच लोहिताश्च४' भने प्रहरीमा ते नle वाले। હોય છે અને અનેક પ્રદેશમાં લાલ વર્ણવાળ હોય છે. ૪ આજ રીતે નીલ पनी साथे पो न योपाथी थाय छ त । प्रमाणे छ-'स्यात नीलश्च हारिद्रश्च १' १२ ते नाम अने पास qणे य छे.१ 'स्यात् नीलच हारिद्राश्च२' ले प्रदेशमा त नla ayाणी डाय छ भने
શ્રી ભગવતી સૂત્ર : ૧૩