SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादिकोषः ॥ स्कन्देश्च स्वाङ्गे ॥ २०७॥ स्कन्धः ॥ २०७॥ आपः कारख्यायां इस्वो नुट च वा ॥ २०८॥ अप्नः । अपः । आपः ॥ २०८॥ रूपे जुट् च ॥ २०९ ॥ अब्जः ॥ २०९॥ उदके नुम्भौ च ॥ २१० ॥ अम्भः ॥ २१० ॥ नहेर्दिवि भश्च ॥ २११ ॥ नमः ॥ २११ ॥ इण आगोऽपराधे च ॥ २१२ ॥ आगः ॥२१२ ।। अमेढक च ॥ २१३ ॥ अंहः ॥ २१३ ॥ रमेश्च ॥ २१४ ॥ रहः ॥ २१४ ॥ ( २०० ) स्कन्दते गच्छति चेष्टते शुष्यति वा येन तत् स्कन्धो बाहुमलं वृक्षावयवो वा । अकाराऽन्तोप्ययम् ॥ ( २०८ ) आप्यते सुखं येन तत् अग्नः । अपः । अपत्यं सुकर्म वा। हस्वस्यापि विकल्पे। आप इत्यपि भवति। आपोभिमार्जनमित्यादि सत्प्रयोगदर्शनात ॥ ( २०६ ) आप इत्येव । आप्यते यत् तदबजो रूपम्। अदुम्यो जात इति निर्बचने अबजः । कमलं वा ॥ ... ( २१० ) आप इत्येव । आप्यते तत् अम्भः । उदकम् । अम्भसा वर्तत इत्याम्भसिको मत्स्यः ॥ ( २११ ) नाति धर्म बध्नातीति नभो मेघधल्यादियुक्त आकाशः। श्रावणमासी वा । नभोऽस्मिन शुद्धमस्तीति नभस्यो भाद्रो मासः ॥ ( २१२ ) ईयते प्राप्यते ज्ञायते वा तत्, आगोऽपराधो दण्डो वा ॥ ( २१३ ) अमन्ति प्राप्नुवन्ति दुःखं येन तत, अंहः । पापं वा ॥ ( २१४ ) चात्-हुक् । रमते येन तत् रंहः । वेगो वा ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy