Book Title: Updesh Saptati
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 13
________________ पूजाचतुर्विंशतिकाऽत्र वाच्या, प्राच्ये कियत्तीर्थनुतिद्वितीये । गुरुस्तृतीये द्विविधश्च धर्म-स्तुयें तथा पञ्चमकेऽधिकारे ।।६।। अर्हद्गुणस्मृतिध्यान-यात्राचैत्यस्तवार्चनैः । सद्धर्मगुरुसेवाद्यैः, सम्यक्त्वस्थिरता भवेत् ।।७।। प्रायः कुटुम्बधनधान्यसुवर्णरत्न-प्रायेषु वस्तुषु नृणां सुलभो विवेकः । सद्देवधर्मगुरुतत्त्वविवेचने तु, केषाञ्चिदेव मतिरुल्लसितं तनोति ।।८।। विधीयमानं गुणवजनार्चनं, पुंसामसीमास्तनुते सुसम्पदः । गुणाश्च सम्पूर्णतया जिनं विना, न स्युस्ततोऽर्यो भविकैर्जिनेश्वरः ।।९।। यजन्मावसरे देवा, देव्योऽनाकारिता अपि । आगत्य सर्वे कुर्वन्ति, प्रौढोत्सवपरम्पराः ।।१०।। ज्ञानदर्शनचारित्रप्रमुखा सद्गुणावली । विलक्षणाऽन्यदेवेभ्यो, येषां जागर्त्यऽनुत्तरा ।।११।। तथाहि - छत्रत्रयं शिरोदेशे, पार्श्वयोश्चामरावली । नवग्रही च पादान्ते, देवस्याऽन्यस्य नेक्ष्यते ।।१।। मण्डपाष्टशतं चैत्ये, स्थित्यै वप्रत्रयी वरा । गत्यै स्वर्णनवाम्भोजी, देवस्याऽन्यस्य नेक्ष्यते ।।२।। धर्मचक्र पुरो भास्वत्, पृष्ठे भामण्डलं पुनः । उरिन्द्रध्वजो व्योम्नि, देवस्यान्यस्य नेक्ष्यते ।।३।। ३ उपदेश सप्तति

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 640