Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२२५
समयार्थयोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् मलम्-विरेए गामधम्मेहि जे कई जगई जगा। . तोस अंत्तुवमायाएं, थोमं कुव्वं परिवए॥३३॥ छाया-विरतो ग्रामधर्मेभ्यो ये केचिज्जगति जगाः ।
तेषामात्मोपमया स्थामं कुर्वन् परिव्रजेत् ॥३३॥ अन्वयार्थ:--(गाम धम्मेहिं विरए) ग्रामधर्मेभ्यः शब्दादिविषयेभ्यो विरत:निवृत्तः (जगई जे केई जगा) जगति-पृथिव्यां ये केचिज्जगाः जीवाः 'तेसि अत्तुवमायाए) तेषामात्मोपमया दुःवमनुत्पादयन् (थामं कुब्ध परिभए) तद्रक्षणे स्थाम-सामर्थ कुर्वन् संयमानुष्ठाने परिव्रजेदिति ॥३३।।
टीका-गामधम्मेहि ग्रामधर्मेभ्यः-ग्रामधर्माः शमादयो विषयाः, तथा'विरए गामधम्मे हिं' इत्यादि।
शब्दार्थ--'गामधम्मेहि विरए-ग्राममयो विरत:' साधु शब्दादि विषयोंसे निवृत्त होकर 'जगई जे केई जगा-जगति ये केचित् जगन्ति' जगत् में जो कोई प्राणी है 'तेसिं अत्तुवमायाए-तेषां आत्मोपमया'' उनको अपने समान समझता हुआ 'थामं कुव्वं परिव्वए-स्थामं कुर्वन् परिव्रजेत्' बल पूर्वक संयम का पालन करे ॥३३॥ ___ अन्वयार्थ-ग्राम धर्मो से अर्थात् शब्द आदि विषयों से विरत पुरुष, इस जगत् में जो भी प्राणी हैं। उन्हें अपनी आत्मा के समान समझ कर दुःख उत्पन्न न करता हुआ एवं उनकी रक्षा के लिए परा क्रम करता हुआ विचरे ॥३३॥ टीकार्थ-शब्द आदि इन्द्रियों के विषय तथा प्राणातिपात आदि पाप 'विरए गामधामेहि' त्याल
शहाथ-'गामधम्मेहिं विरए- प्रामधर्म भ्यो विरत' साधु शहाल विषयाथी निवृत्त पनीने 'जगई जे देई जगा- जगति ये केचित् जगन्ति'
आत्मा २४ प्राथी छे 'तेसिं अत्तुवमायाए-तेषां आत्मोपमया' तमान चातानी ५३।१२ समन थाम फुव्व परिव्वए-स्थाम कुर्वन् परिवजेत्' ५ પૂર્વક સંયમનું પાલન કરે ૩૩
અન્વયાર્થ–-ગ્રામ ધથી અર્થાત્ શબ્દ વિગેરે વિષયથી વિરત પુરૂષ આ જગતમાં જે કંઈ પ્રાણી છે તેને પિતાના આત્મા સરખા સમજીને તેને દુઃખ ન ઉપજાવતાં અને તેમની રક્ષા માટે પરાક્રમશીલ બનીને વિચરે ૩૩
ટીકાથે--શબ્દ આદિ ઈન્દ્રિયને વિષય તથા પ્રાણાતિપાત આદિ પાપ स० २९