Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र.श्रु. अ.१६ विधिनिपेधस्वरूपनिरूपणम् "५६९ अन्तकारिन् ! अथवा-हे भवान्त ? भवस्य ससारस्य विनाशकारिन् ! योऽयम् 'दंते दविए वोसहकाएत्ति' दान्तो द्रविको व्युत्सृष्ट काय इति, तथा 'माहणेत्ति वा समणेत्ति वा भिक्खूत्ति वा णिगंथेत्ति वा' माहनः इति वा श्रमण' इति वा मिक्षरिति वा निर्ग्रन्थ इति वा सः 'यहं नु बच्चे कथं नु एतादृशो वाच्यः वक्तव्यः स्यात् 'ते' तत् अस्माकम् 'महामुणी' हे महामुने ! हे भगवन् बहि-कथय ।।०२।।
मूलस्-इति विरए सव्वपावकरहिं पिज्जदोसकलहअब्भक्खाणपेसुन्नपरपरिवायअरतिरतिमायामोसमिच्छादसणसल्लवि - रए सहिए लमिए मया जए णो कुज्झे णो माणी भाहणेत्ति बच्चे ॥सू०३॥
छाया-इति विरतः सर्वपापकर्मभ्यः प्रेम-द्वेष-कहा-भ्याख्यान-पैशुन्यपरंपरीवादारतिरति-माया-ऋषा-मिथ्यादर्शनशल्यविरतः सहितः समितः सदा यता नो क्रुध्येनोमानी माहन इति वाच्यः ॥१०३॥
टीका-तत्र माहनादीनां लक्षणविषयकशिष्यजिज्ञासां निवर्तयितुं प्रथम माहनलक्षणमाह-'इति विरए' इत्यादि । इति' पूर्वोक्ताध्ययनानुसारेण योऽनुष्ठानजो धुनि दान्त, द्रविक और व्युस्सष्ट काय है, वह माइन, श्रमण, भिक्ष
और निर्ग्रन्थ कहा जाता है सो कैसे ? हे महामुने ! हमे कहिए। , ___यहां 'भंते।' शब्द के अनेक अर्थ है । जैसे 'भदन्त' अर्थात् कल्याणकारी । दूसरा अर्थ है-'भयान्त' अर्थात् समस्त भयों का अन्त करने वाले। अथवा 'भवान्त' अर्थात् जन्म मरण रूप संसार का अन्त करने वाले ॥२॥ ___ माहन आदि के लक्षणों के विषय में शिष्य की जिज्ञासा को निवृत्त करने के लिए सर्वप्रथम माहन के लक्षण कहते हैं-'इति विरए' इत्यादि। હે ભગવન જે મુનિ દાન્ત, કવિક અને વ્યુત્કૃષ્ટકાય હોય છે, તે માહન, શમણ, ભિક્ષુ અને નિગ્રંથ કહેવાય છે, તે કેવી રીતે કહેવાય છે? હે મહા મુનિ તે અમને કહે.
मडिया 'भंते शहना भने मी थाय छ, रेभडे-महन्त, अर्थात् ४८या ४२ना२ भान्न म 'भयान्त' मथत सपा भयान। सन्त ४२वापाणा, मथवा 'भवान्त' अर्थात् जन्म, भ२९५३५ समारना मत ४२वावा ॥२॥
માહન વિગેરેના લક્ષણોના વિષયમાં શિષ્યની જીજ્ઞાસાને નિવૃત્ત કરવા भाटे सीथी पडतi 'भान' नक्षा ४ छे. 'इति विरए' इत्यादि
सू० ७२
17