Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मार्थबोधन टोका प्र. श्रु. अ. १२ समवसरण स्वरूपनिरूपणम्
३०१
अन्वयार्थ :- (सव्वलोए) सर्वलोके पश्चास्तिकायात्मके समस्तलोके ये ( डहरे य) डहरा - लघवः पृथिवीकायिका केन्द्रियाः, कुन्थुपिपीलिकादयः, सूक्ष्मा वा (पाणे) प्राणाः प्राणिन:, (ये) च पुन: ( बुड्ढे य) वृद्धाथ महान्तो स्यादयो वादरा वा (पाणे) प्राणाः प्राणिनः सन्ति (ते) तान् सर्वान् (भत्तओपासह) आत्मवत् पश्येत् । तथा (इ) इमं प्रत्यक्षतया दृश्यमानम् (महंतं) महान्तम् अनाद्यनन्तत्वाद् विशालम् (लोयं) लोकस् - जीवाजीवात्मकम् (उच्वेहती) उत्प्रेक्षेत कर्मवशाद दुःखरूपत्वेन विचारयेव तथा - (बुद्धे) बुद्ध:- विज्ञाततत्रो हेयोपादेयकुशलो मुनिः (अप्पमत्तेसु) अप्रमत्तेषु - अप्रमत्तयोगेषु (परिव्वज्जा) परिव्रजेत् - विचरेत्, अप्रमत्तो भूत्वा विशुद्धसंयमं पालयेदिति भावः ||१८||
टीका -- यद्येवं तहिं मुनिः किं कुर्यादित्याह - 'सव्वलोए' सर्वलोके पश्चास्ति. कायात्मके लोके ये 'डहरे य पाणे' डहराव - लघवः कुन्वादयः सूक्ष्मा वा घाणाःसे दुःखरूप से विचारकरे कथा 'बुद्धे - बुद्धाः तत्त्वदर्शी मुनि 'अप्पमत्तेसु - अप्रमत्तेषु' संघम पालन योग में 'परिव्वज्जा - परिव्रजेत् दीक्षित् होकर विशुद्ध संयमका पालन करे ॥ १८ ॥
f
अन्वयार्थ - इस पंचास्तिकायात्मक सम्पूर्ण लोक में जो छोटे अर्थात् पृथ्वीकाधिक आदि एकेन्द्रिय तथा कुन्यु पीपिलिका आदि प्राणी हैं और जो बडे अर्थात् हाथी आदि बादर प्राणी है, उन सब को अपने समान देखे तथा जाने | इस विशाल लोक को दुःख रूप विचारे और कुशल मुनि अप्रमत्त योगों में विचरे विशुद्ध सयम का पालन करे | १८
टीकार्थ-मुनि को क्या करना चाहिए, सो कहते हैं - इस पंच अस्तिकाय रूप लोक में जो कुंथु आदि सूक्ष्म प्राणी है और जो बडे
तथा 'बुद्धे-बुद्ध" तत्वने भागवावाजा सुति 'अप्पमत्तेसु-अप्रमत्तेषु' सयभनु पालन ४२वाभां 'परिव्वएज्ज परिव्रजेत्' दीक्षा अंगीर उरीने विशुद्ध साथभनुं पासन रे ॥१८॥
અન્નયા ——આ પ'ચાસ્તિકાયાત્મક સ`પૂછુ લેાકમાં જેએ નાના અર્થાત્ પૃથ્વીકાયિક આદિ એકેન્દ્રિય તથા કુન્થુ પિપીલિકા વિગેરે પ્રાણિા છે, અને જેએ મોટા અર્થાત્ હાથી વિગેરે જે ખાદર પ્રાણી છે, તે બધાને પેતાની જેમજ જુએ, અને પેાતાની ખરાખર સમજે. આ વિશાલ લેાકને દુખરૂપ વિચારૅ તથા કુશલ મુનિ અપ્રસન્ન ચેગેામાં વિચરે અને વિશુદ્ધ સંયમનુ
पान ४. ॥१८॥
ટીકા”—મુનિએ શુ કરવુ જેઈએ, તે કહેવામાં આવે છે, આ પચ અસ્તિ કાય રૂપ લેાકમા કુદ્યુ વિગેરે જે સૂક્ષ્મ પ્રાણી છે, અને મેટા હાથી