Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्रे
'
विजानीयाँत, (समुप्पायं) समुत्पादं = दुःखकारणम्, पूर्वोक्त कुमतस्थापनादिकम् वर्तते इत्येवम् (अजाणता) अजानन्तः = अनवबुध्यमानाः पुरुषाः, संवरं संवरम्= दुःखनिरोधोपायभूतं तपः संयमलक्षणम् (क) कथम् = केन प्रकारेण ( नायंति ) ज्ञास्यन्ति, अपितु नैव ज्ञास्यन्तीति । ये पुरुषाः दुःखकारणं न जानन्ति, ते दुःखोच्छेदकं कारणं कथमिव ज्ञास्यन्ति । नैव कथमपि ज्ञास्यन्ति तस्मात् दुःखकारण ज्ञानमावश्यकम् । ज्ञाते च तस्मिन् तदुच्छेद कोपायस्याऽपि तथा कथंचित्परिज्ञानसम्भवादिति भावः ॥ १० ॥
३८२
1
टीका
“अमणुन्नसमुप्पार्यं” इत्यादि । मनसा अनुकूलवेदनीयतया ज्ञायते
1
।
यत् तन्मनोज्ञं सुखम् । तादृशसुखस्य कारणमपि मनोज्ञम् कारणे कार्योंपचारात् । तथाच मनोज्ञं शुभाऽनुष्ठानम् प्राणानुकम्पादिकम्, न मनोज्ञम् -
111
ן
1
ww
,
!
के इस कारण को नहीं जानते हुए अज्ञानी जन संवर को - दुःख निरोध के कारणभूत तप और संयम आदि को किस प्रकार जानेगे ? अर्थात् नहीं जासकते हैं। अभिप्राय यह है कि जो दुःख के कारण को नहीं जानता वह दुःखविनाश के कारण को कैसे जान सकता है ? नहीं जान सकता । दुःख के कारण को जान लेने पर ही दुःख के विनाश के कारण को जाना सकता है ॥ १० ॥
71 F
" i SP It i
टीकार्थ
*7 8
जो मन को अनुकूल लगता है वह मनोज्ञ कहलाता है । इस प्रकार मनोज्ञ का अर्थ सुख है । कारण में कार्य का उपचार करने से सुख का कारण भी 'मनोज्ञ' कहलाता है । यहां मनोज्ञ का तात्पर्य शुभ अनुष्ठान है માણસો સવરને-દ્રુ નિરાધના કારણરૂપ તપ, સયમ આદિને કેવી રીતે જાણી શકે ? અજ્ઞાનિયા તપ સયમ આદિનું મત્યુત્ત્વ તે સમજતા જ નથી. આ કથનનું તાત્પર્ય એ છે કે જેઓ હુ ખના કારણને જ જાણતા નથી, તે ખના કારણેાને તે કેવી રીતે જાણી શકે? ૬ ખના કારણેાને જાણી લેવામા આવે, તા જ તેના વિનાશના
उपाय पुरी शाय हैं. ॥ ॥
Pl
1
- टीडअर्थ -
SUPA 6 ays
મનને જે અનુકૂળ લાગે છે, તેને મનેાજ્ઞ કહેવામા આવે છે. આ પ્રકારે મનેાજ્ઞ પદ અહીં સુખનુ વાચક છે કારણુમા કાર્યના ઉપચાર કરવાથી સુખના કારણને પણ “ મનેાજ્ઞ કહેવાય છે. અહી શુભ અનુષ્ઠાન એટલે કે જીવા પ્રત્યેની અનુકપા આદિને મનેાન
,