Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
: समयार्थ बोधिनी टीका प्र. अ. २ उ. २ निजपुत्रेभ्यः भगवदादिनाथोपदेशः
-अन्वयार्थ
६१९
तथा ( संजए ) संयतः प्रव्रजितः ( काहिए ) काथिकः ( णो होज्ज) नो भवेत् विरुद्धकथाकारको न भवेदित्यर्थः, तथा ( णो पासणिए) नो प्राश्निको भवेत् ( ण य संपसारए) न च संप्रसारक : = वृष्टिधनेापार्जनाद्युपायदर्शको न भवेदित्यर्थः किन्तु (अणुत्तरं ) अनुत्तरं सर्वतः श्रेष्ठं (धम्मं ) धर्म श्रुतचारित्रलक्षण (णच्चा) ज्ञात्वा ( कयकिरिए) कृतक्रियः = कृता क्रिया संयमानुष्ठानरूपा येन सकृतक्रियो भवेत् (ण यावि मामए) न चापि मामकः = कस्मिन्नपि वस्तुनि ममत्वं न कुर्यादिति ||२८||
टीका
'संजए' संयतः = सप्तदशविधसंयमपालनपरायणो मुनिः 'नो काहिए' ना काथिकः राजादिविरुद्धकथाकारको न भवेत्, 'नो पासणिए' नो और वर्षा एवं धनोपार्जन के उपायोंका कहने वाला भी न बने किन्तु 'अणुत्तरं -अनुत्तरम्' सर्वश्रेष्ठ 'धम्मं-धर्मम्' श्रुतचरित्र रूप धर्म को 'णच्चा - ज्ञात्वा' जानकर 'कयकिरिए - कृतक्रीतः ' संयमरूप क्रिया का अनुष्ठान करे 'ण यावि मामए - नचापि मामकः' और किसी भी वस्तु पर ममता न करे ||२८|| - अन्वयार्थ
संयमी पुरुष विरुद्ध कथाकारी न बने न प्राश्निक हो, न संप्रसारक हो अर्थात् वर्षा या धनोपार्जन आदि के उपाय कहने वाला न हो, किन्तु सर्वोत्तम श्रुतचारित्र धर्म को जानकर संयम की क्रिया करने वाला बने । वह किसी भी वस्तु में ममत्व न करे ||२८||
टीकार्थ
सतरह प्रकार का संयम पालने में तत्पर मुनि राज्य विरुद्ध आदि कथा पार्थनना उपायाना उडवावाणा भए ना जाने हिन्तु 'अणुत्तर - अनुत्तरम्' सर्वश्रेष्ठ 'धम्म धर्म म्' श्रुतयारि ३५ धर्मने 'नच्चा - ज्ञात्वा' लगीने 'क र किरिए - रुतकीत ' सयम३य प्रियानु अनुष्ठान उरे'ण यावि मामए न चापि मामक' भने अयि वस्तु पर भमता ના કરે. ૫૨૮!!
- सूत्रार्थ
સયમી પુરૂષે વિરૂદ્ધ કથાકારી થવુ જોઇએ નહી, તેમ પ્રાક્ષિક થવુ અને સ પ્રસારક ( પાપસૂત્રોના પ્રચારક) પણ થવુ જોઇએ નહીં પરન્તુ શ્રુતચારિત્ર રૂપ ધર્મને જાણીને સયમની આરાધના કરવામાં પ્રવૃત્ત થવુ કોઇ પણ વસ્તુમા મમભાવ રાખવે જોઇએ નહીં ઘર૮૫
જેઇએ નહીં તેણે સર્વોત્તમ જોઇએ, તેણે
--टीअर्थ --
સત્તર પ્રકારના સયમના પાલનમા પ્રવૃત્ત થયેલા મુનિએ રાજ્ય આદિના વિરૂદ્ધની