Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
71
in
पोधिनी टीका प्र अ. २ उ १ भगवदादिनाथ कृतो निजपुत्रोपदेश' ८.५०१
अयं भावः-ये प्राणातिपातायष्टादशपापेभ्यो निवृताः ज्ञानावरणीयादीनां कर्मणां विनाशकाः सर्वारभविरहिताः क्रोधमानमायालोभानां निवारकाः, त्रिकरण चियोगः प्राणिनामनुपमर्दकाः, सर्वपापरहिताः, शान्ताः मुक्ताः ते वीराः ध्यन्ते तीर्थकरा इति ॥२२॥
पुनरपि, उपदेशान्तरमाहणवितां अहमेव' इत्यादि ।
Natore Vामूलम् ।। "" ! Fणविता अहमेव लुप्पए लुपंति लोयंमिः पाणिणा । Frt
एवं सहिएहि पासए अहिणे णिहे से पुढे अहियासए ॥१३ TFTET . " ' ', ' 'छाया-
1 13 This नापि तैरहमेव लुप्ये "लुप्यन्ते लोके प्राणिनः।'
: र । "एवं सहितः पश्येत् अनिहः सं स्पृष्टोऽधिसहेत ॥ १३॥ अविरति, प्रमाद, कपाय और अशुभ योगसे निवृत्त है और इस कारण क्रोधादिका उपशम हो जाने से जो शान्त है, वे महापुरुष वीर कहलाते है।"
तात्पर्य यह है जो प्राणातिपात आदि अठारह पापोंसे निवृत्त है, ज्ञाना वरणीय आदि कोंके विनाशक हैं, स्मस्त आरंभ से रहित हैं, क्रोध मान और माया
और लोभके निवारक हैं, तीन कारण और तीन योगसे प्राणियोकि हिंसा नहीं करते, जो समस्त पापोंसे रहित हैं, शान्त और मुक्तवत् हैं, वे वीर पुरुप कहलाते हैं.॥१२ " पुनः उपदेश कहते हैं- 'विता अहमेव" इत्यादि । ina ri
शब्दार्थ-'सहिएहि-सहितैः' ज्ञानादि से सम्पन्न पुरुष, एवं-एवम्' इसप्रकार. 'पासए-पश्येत्' विचारें कि, 'अहमेव-अहमेव' में ही 'ता-तैः', शीतउष्ण પ્રકારે ક્રોધાદિને ઉપશમે થઈ જેવાને લીધે જેઓ શાંત સ્વરૂપ છે, એવા મહાપુરુષને થાપકહેવાય છેઆ કથનો ભાવાર્થ એ છે કે જેઓ પ્રાણુતિપાત આદિ ૧૮ પ્રકારનાં પાપોથી નિવૃત્ત છે, જ્ઞાનાવરણીય આદિ કર્મોના જેઓ વિનાશક છે જેઓ સમસ્ત આરંભ થી રહિત છે, જેઓ ક્રોધ. માના, માયા અને લેભના નિવારક છે, જેઓ ત્રણ કરણ અને વણું યેગથી પ્રાણીઓની હિંસા કરતા નથી, જેઓ પાપથી રહિત છેnશાન્ત અને મુક્ત समान छ: मेवा पुरुष वार वाय छ | था १२ । । । 3. वे सूत्र पशषडाने साउन ४२वाना उपहेश मापे छ 'णवि तो अहमेव' त्याहि11: हाथ - 'सहिएहि सहित' ज्ञान वगैरे थी सम्पन्न 'माणुस "एवं ज्वम् । मा प्रमाणे 'पासा पश्येविया २ अहमेव अहमेव ता-तै। परम पोर (18
Hir
170